NCERT Solutions for Class 12 Sanskrit Chapter 6 सुधामुचः वाचः

Feb. 23, 2023

NCERT Solutions for Class 12 Sanskrit Chapter 6 सुधामुचः वाचः (अमृत बरसाने वाले वचन) पाठपरिचयः सारांश: च प्रस्तावना महाकवियों की सूक्तियाँ अथवा सुभाषित हमारे जीवन में पाथेय के समान सहायता करते हैं तथा सन्मार्ग दिखाते हैं। विपत्ति में पड़े मानव इन सुभाषितों से …

NCERT Solutions for Class 12 Sanskrit Chapter 4 दूरदृष्टिः फलप्रदा

Feb. 23, 2023

NCERT Solutions for Class 12 Sanskrit Chapter 4 दूरदृष्टिः फलप्रदा (दूरदृष्टि अच्छे परिणाम देती है) पाठपरिचयः सारांश: च प्रस्तावना जीवने दूरदृष्टिं विना सफलता न लभ्यते। प्रायः वयं तात्कालिकं सुखमेव पश्यामः येन अनेकानि कष्टानि आपतन्ति। यः जनः दूरदर्शी भवति, सः सर्वान् प…

CBSE Class 11 Sanskrit लघुकथा-लेखनम्

Feb. 23, 2023

CBSE Class 11 Sanskrit लघुकथा-लेखनम् (शब्दसूचीसाहाय्येन, रिक्तस्थानपूर्तिमाध्यमेन) (क) प्रदत्त शब्दसूचीसाहाय्येन लघुकथा-लेखनम् प्रश्नः प्रदत्तशब्दसूचीसाहाय्येन अधोदत्तां लघुकथां उत्तरपुस्तिकायां पुनः लिखतु भवान् 1. पिपीलका-घासवल्गी-कथा शब्दसूची – आच्छादिता। शीतकातराः। अलसः। उपा…

NCERT Solutions for Class 12 Sanskrit Chapter 2 सूर्यः एव प्रकृतेः आधारः

Feb. 23, 2023

NCERT Solutions for Class 12 Sanskrit Chapter 2 सूर्यः एव प्रकृतेः आधारः (सूर्य ही पृथ्वी का आधार है) पाठपरिचयः सारांशः च प्रस्तावना : सूर्य ही प्रकृति का आधार है। ऋग्वेद, उपनिषद् तथा कालिदास व भास आदि महाकवि एवं पण्डित अम्बिकादत्त व्यास सरीखे आधुनिक कवियों ने सूर्य क…

NCERT Solutions for Class 12 Sanskrit Chapter 8 आश्चर्यमयं विज्ञानजगत्

Feb. 23, 2023

NCERT Solutions for Class 12 Sanskrit Chapter 8 आश्चर्यमयं विज्ञानजगत् (आश्चर्यों से भरा है विज्ञान का यह संसार) पाठपरिचयः सारांशः च प्रस्तावना विद्यालय से सूचनापट्ट पर 15.07.05 को संस्कृतविज्ञानसंघ के सचिव की ओर से एक सूचना संस्कृत में लिखी गई है। यह सूचना मूल रूप स…

NCERT Solutions for Class 11 Sanskrit Chapter 2 सर्वे सन्तु निरामयाः

Feb. 23, 2023

NCERT Solutions for Class 11 Sanskrit Chapter 2 सर्वे सन्तु निरामयाः (सब नीरोग रहें) पाठपरिचयः, सारांशः च पाठपरिचयः अस्य पाठस्य मुख्यः विषयः चरकसंहितायाः सङ्कलितः। चरकसंहिता आयुर्वेदस्य प्रमुखः ग्रन्थः अस्ति। अस्मिन् ग्रन्थे अष्ट स्थानानि सन्ति। यथाहि (1) सूत्रस्थानम्, (2) न…

NCERT Solutions for Class 11 Sanskrit Chapter 1 मम मित्रं भवन्तु

Feb. 23, 2023

NCERT Solutions for Class 11 Sanskrit Chapter 1 मम मित्रं भवन्तु (मेरे मित्र हो जाएँ) पाठपरिचयः, सारांशः च पाठपरिचयः अस्मिन् पाठे चत्वारः, मन्त्राः विविधेभ्यः वेदेभ्यः सङ्कलिताः सन्ति। प्रथमः मन्त्रः ऋग्वेदात्, द्वितीयः यजुर्वेदात्, तृतीयः अथर्ववेदात्, चतुर्थः च पुनः यजुर्वेदा…

Invitation and Replies Class 12 Format, Examples

Feb. 23, 2023

Invitation and Replies Class 12 Format, Examples ♦ Invitation To invite someone for an occasion, we use the written form Invitation. Invitations are generally printed cards through which we invite our guests on some auspicious occasions like wedding, bi…

CBSE Previous Year Question Papers Class 12 Physical Education 2019 Outside Delhi

Feb. 23, 2023

CBSE Previous Year Question Papers Class 12 Physical Education 2019 Outside Delhi CBSE Previous Year Question Papers Class 12 Physical Education 2019 Outside Delhi Set-I Time allowed : 3 hours Maximum marks: 70 General Instructions: The question paper …

CBSE Previous Year Question Papers Class 12 Maths 2014 Outside Delhi

Feb. 23, 2023

CBSE Previous Year Question Papers Class 12 Maths 2014 Outside Delhi Time allowed: 3 hours Maximum marks : 100 General Instructions: All questions are compulsory. The question paper consists of 29 questions divided into four sections A, B, C and D. Sec…

Authors