Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः

Students can easily access the NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः

छात्र पूर्व कक्षाओं में पढ़ चुके हैं कि दो वर्गों के मेल को सन्धि कहते हैं।
जैसे- सूर्य + आतपे = सूर्यातपे।

सन्धि के मुख्य रूप से तीन भेद हैं
1. स्वर-सन्धिः
2. व्यञ्जन-सन्धिः
3. विसर्ग-सन्धिः

प्रश्न 1.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत (पृष्ठ 86-87)
(क) अ, आ + अ, आ – आ
अभ्यासपुस्तकम् पृष्ठ संख्या 86 देखें।
उत्तर:
(ii) लोभाविष्टा = (अ + आ + आ)
(iii) आगता + अस्ति = (आ + अ + आ)
(iv) एवास्य = (अ + अ = आ)
(v) पूर्व + अर्द्धः = (अ + अ = आ)

(ख) अभ्यासपुस्तकम् पृष्ठ संख्या 86-87 देखें।
उत्तर:
(ii) नदीयम् = (ई + इ = ई)
(iii) कपीदृशः = (इ + ई = ई)
(iv) लघ्वी + इति = (ई + इ = ई)
(v) कपि + इन्द्रः = (इ + इ = ई)

(ग) उ, ऊ, उ, ‘ऊ – ऊ
(i) गुरु + उचितम् = गुरूचितम्. (उ + ऊ = ऊ)
(ii) भानु + उदयः = ………….. (…………..)
(iii) लघूर्मिः …………. + ………… (………….)
(iv) भू + ऊर्ध्वम् = ………… (………….)
(v) साधूप्रदेशः = ….. + ……… (………)
उत्तर:
(ii) भानूदयः = (उ + उ = ऊ)
(iii) लघु + ऊर्मिः = (उ + ऊ = ऊ)
(iv) भूर्ध्वम् = (ऊ + ऊ = ऊ)
(v) साधु + उपदेश (उ + उ = ऊ)

(घ) ऋ, ऋ + ऋ, ऋ = ऋ
(i) पितृ + ऋणम् = पितृणम् (ऋ + ऋ = ऋ)
(ii) मातृ + ऋद्धिः = ………… (………….) ।
(iii) भ्रातृणम् ………. + ……… (………)
उत्तर:
(ii) मातृद्धिः (ऋ + ऋ = ऋ)
(iii) भातृ + ऋणम् (ऋ + ऋ = ऋ)

प्रश्न 2.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत (पृष्ठ 87-88)
(क) अ, आ + इ, ई – ए
(i) अनेन + इति = अनेनेति (अ + इ = ए)
(ii) यथा + इच्छया = ……………. (…………….)
(iii) मातेव = ….. + ………….. (……….)
(iv) लतेयम् = ……………. + ……………. (……………..)
उत्तर:
(ii) यथेच्छया — (आ + इ = ए)
(iii) माता + इव — (आ + इ = ए)
(iv) लता + इयम् — (आ + इ = ए)

(ख) (अ, आ + उ, ऊ = ओ
(i) वृक्षस्य + उपरि = वृक्षस्योपरि (अ + उ = ओ)
(ii) सूर्योदयात् ……………. + ……………. (…………….)
(iii) घृत + उत्पत्तिः = ……….. (………)
(iv) मानवोचितम् . = …………. + ………… (…………)
(v) गृह + उद्यानम् = ………….. (…………….)
उत्तर:
(ii) सूर्य + उदयात् — (अ + उ = ओ)
(iii) घृतोत्पत्ति — (अ + उ = ओ)
(iv) मानव + उचितम् — (अ + उ = ओ)
(v) गृहोद्यानम् — (अ + उ = ओ)

(ग) अ, आ + ऋ, ऋ = अर्
अभ्यासपुस्तकम् पृष्ठ संख्या 88 देखें।
उत्तर:
(ii) देव + ऋषिः
(iii) वसन्तर्तृः
(iv) वर्षा + ऋतुः
(अ + ऋ = अर्) (अ + ऋ = अर्) (आ + ऋ = अर)

प्रश्न 3.
यथापेक्षितं सन्धि विच्छेदं वा कुरुत (पृष्ठ 88-89)

(क) अ, आ + ए, ऐ – ऐ
(i) गत्वा + एव = गत्वैव (आ + ए = ऐ)
(ii) एव + एनम् = ……….. (……………..)
(iii) क्षणेनैव = ……….. + ……………. + (……………..)
(iv) न + एतादृशः = ……………. (…………….)
(v) महैरावतः ……… …………….. (………….)
उत्तर:
(ii) एवैनम् — (अ + ए = ऐ)
(ii) क्षणेन + एव — (अ + ए = ऐ)
(iv) नैतादृशः — (अ + ए = ऐ)
(v) महा + ऐरावतः — (आ + ऐ = ऐ)

(ख) अ, आ + ओ, औ = औ
अभ्यासपुस्तकम् पृष्ठ संख्या 88 देखें।
उत्तर:
(ii) तवौदार्यम् — (अ + औ = औ)
(iii) वन + ओषधिः — (अ + ओ = औ)
(iv) महौत्सुक्येन — (आ + औ = औ)
(v) जन + ओघः — (अ + ओ = ओ)

प्रश्न 4.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत (पृष्ठ 89-90)
(क) इ, ई + असमान-स्वरः = इ, ई स्थाने य् + स्वरः ।
उत्तर:
(ii) यद्यहम्/यद्यहम् — (इ + अ = य)
(iii) तान्येव — (इ + ए = ये)
(iv) परि + आवरणम् — (इ + आ = या)
(v) इति + अवदत् — (इ + अ = य)

(ख) उ, ऊ + असमानः स्वरः – उ, ऊ स्थाने व् + स्वरः
अभ्यासपुस्तकम् पृष्ठ संख्या 89 देखें।
उत्तर:
(ii) द्वावपि — (औ + अ = आव)
(iii) गुणेषु + एव — (उ + ए = वे)
(iv) विरमन्त्वेव — (उ + ए = वे)
(v) सु + आगतम् — (उ + आ = वा)

(ग) ऋ, ऋ + असमान-स्वरः = ऋ स्थाने र + स्वरः
अभ्यासपुस्तकम् पृष्ठ संख्या 89-90 देखें।
उत्तर:
(ii) मातृ + आज्ञा — (ऋ + आ = रा)
(iii) भ्रात्रिच्छा — (ऋ + इ = रि)
(iv) कर्तृपदेशः — (ऋ + उ = रु)
(v) पितृ + अनुमतिः — (ऋ + अ = र)

प्रश्न 5.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत (पृष्ठ 90)
(क) म् + व्यञ्जनवर्णः – म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
अभ्यासपुस्तकम् पृष्ठ संख्या 90 देखें।
उत्तर:
(ii) अहमिच्छामि — (संयोग)
(iii) किं कथयति — (संधि:)
(iv) अयं राजा — (संधि:)
(v) मामं मुञ्च — (सन्धिः)
(vi) कथम् + आगतः — (संयोगः)
(vii) अयं राजा — (संधिः )
(viii) हर्तुमिच्छति — (संयोग)
(ix) सन्ध्यां यावत् — (संधि)

अभ्यासः (पृष्ठ 91)

प्रश्न 1.
प्रदत्त-पदेषु सन्धि विच्छेदं वा कुरुत
प्रश्नाः
उत्तर:
हित + अहितम् पश्चिम + उत्तरम् वृथाटनम्
इत्युभौ

(i) हिताहितम् = हित + अहितम्
(ii) पश्चिमोत्तरम् = पश्चिम + उत्तरम्
(iii) वृथा + अटनम् = वृथाटनम्
(iv) इति + उभौ = इत्युभौ
(v) नमाम्येनम् = नमामि + एनम्
(vi) वृकोदरेण = वृक + उदरेण
(vii) राजमार्गेण + एव = राजमार्गेणैव
(viii) इहागतः = इह + आगतः
(ix) पूर्व + इतरम् = पूर्वेतरम्
(x) वदतीति = वदति + इति
(xi) तव + औषधम् = तवौषधम्
(xii) राजर्षिः = राज + ऋषि
(xiii) अत्रान्तरम् = अत्र + अन्तरम्
(xiv) अहम् + इति = अहमिति
(xv) खलु + एषः = खल्वेषः
(xvi) साधूक्तम् = साधु + उक्तम्
(xvii) मातृ + ऋणम् = मातृणम्