Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 12 वर्णविचारः

Students can easily access the NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 12 वर्णविचारः Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 12 वर्णविचारः

कोई भी भाषा वाक्यों में बोली या लिखी जाती है। शब्दों के मेल से वाक्य बनता है। वर्णों के सार्थक समूह को शब्द कहते हैं। अतः वर्ण वह छोटी से छोटी ध्वनि है जिसके टुकड़े नहीं किए जा सकते।
यहाँ आपको वर्ण संयोजन तथा वर्ण विच्छेदन सिखाया जाएगा। (पृष्ठ 138)

1. एवमेवे एतेषां पदानामपि संयोजनं कुरुत
(i) स्+ऊ+क्+त्+इ+स्+औ+र+अ+भ्+अ+म् — सूक्तिसौरभम्
(ii) प्++अ+त्+य्+आ++आ++अः — प्रत्याहारः
(iii) अ+न्+उ+द्+आ+त्+त्+अः — अनुदात्तः
(iv) इ+ ++उ+द्+अ+ण+ड्+अ+म् — इक्षुदण्डम्
(v) म्+अ+++ऊ+ष्+ — मञ्जूषा
(vi) ज्+ञ्+आ+न्+ए+च+छ+उः — ज्ञानेच्छुः

2. एवमेव एतेषां पदानामपि विच्छेदं कुरुत (पृष्ठ 138-139)
(i) विद्यालयः — व्+इ++य्+आ+ल्+अ+य्+अः
(ii) पुत्रप्रीत्या — प्+उ+++अ+प्+र+ई+त्+य्+आ
(iii) आज्ञापयति — आ+ज्+ञ्+आ+प्+अ+य्+अ++इ
(iv) प्रभृति — प्++अ++ऋ+त्+इ
(v) प्रतीक्षा — प्+र+अ++ई+++आ
(vi) अश्रद्धेयम् — अ+श्+र+अ+++ए+य्+अ+म्
(vi) सुरक्षितम् — स्+उ++अ+ ++इ+त्+अ+म्

अभ्यासः (पृष्ठ 140)

प्रश्न 1.
एतेषां वर्णानाम् उच्चारणस्थानं लिखत
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 12 वर्णविचारः 1

प्रश्न 2.
एतेषु मूर्धन्यवर्णान् गोलाकारं कुरुत
च्, ल्, ए, म्, आ, ए, य्, उ
उत्तर:

प्रश्न 3.
प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी लिखत
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 12 वर्णविचारः 2

प्रश्न 4.
प्रदत्तपदेभ्यः यथानिर्दिष्टम् उच्चारणस्थानानुरूपं वर्णान् चित्वा लिखत

(i) जाड्यम् — (मूर्धन्यवर्ण:)
(ii) वर्तते — (दन्तोष्ठ्य)
(iii) स्वीकरोतु — (तालव्यवर्णः)
(iv) विहितम् — (कण्ठ्यवर्णः)
(v) प्रतिज्ञा — (ओष्ठ्यवर्णः)
(vi) उत्थाय — (दन्त्यवर्ण:)
(vii) पाषाणतले — (ओष्ठ्यवर्णः)
(vii) प्राणिनाम् — (नासिक्यवर्णः)
(ix) आश्रमे — (कण्ठतालव्यः)
(x) लतासु — (दन्त्यवर्णः)
उत्तर:
(i) ड्
(ii) व्
(iii) ई
(iv) ह्
(v) प्
(vi) त्, थ्
(vii) प्
(viii) ण, न्, म्
(ix) ए
(x) ल्, त्, स्