CBSE Sample Papers for Class 10 Sanskrit Set 5 with Solutions

Practicing the CBSE Sample Papers for Class 10 Sanskrit with Solutions Set 5 allows you to get rid of exam fear and be confident to appear for the exam.

CBSE Sample Papers for Class 10 Sanskrit Set 5 with Solutions

समय: 3 होराः
पूर्णांक: 80

सामान्यनिर्देशाः

  1. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 11 पृष्ठानि मुद्रितानि सन्ति ।
  2. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति ।
  3. अस्मिन् प्रश्नपत्रे चत्वारः खण्डा सन्ति ।
  4. प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
  5. उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्क अवश्यं लेखनीयः ।
  6. प्रश्नस्य क्रमाङ्क प्रश्नपत्रानुसारम् अवश्यमेव लेखनीयः ।
  7. सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
  8. प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।

प्रश्नपत्रस्वरूपम् –

‘क’ खण्ड: : अपठितावबोधनम् (10 अङ्काः)
‘ख’ खण्ड: : रचनात्मककार्यम् (15 अङ्काः)
‘ग’ खण्डः : अनुप्रयुक्तव्याकरणम् (25 अङ्काः)
‘घ’ खण्ड: : पठितावबोधनम् (30 अङ्काः)

खण्ड ‘क’ : अपठितावबोधनम्
(10 अङ्काः)

1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (10)

दीपावलि: प्राचीनतमं पर्व । अस्मिन् दिने सर्वाधिकम् आकर्षकं मनोरञ्जनं भवति स्फोटकानाम् आस्फोटनम् । विचित्राणि वर्णयुक्तानि स्फोटकानि आकाशे भूमौ च विविध रूपाणि दर्शयन्ति । जनाः तानि दृष्ट्वा तुष्यन्ति । परन्तु अति सर्वत्र वर्जयेत् । रात्रौ आस्फोटकानां शब्दः कर्णौ बधिरीकरोति वायुमण्डलं च दूषयति । पूर्वं तु जनसंख्यासीमिता आसीत्। वृक्षाः वायुं शुद्धं कुर्वन्ति स्म । इदानीं जनसंख्या प्रवृद्धाः, वृक्षसंख्याक्षीणा । विस्फोटकेभ्यः निर्गतः धूमः रुग्णान् पीडयति, नवजातशिशुभ्यः हानिकरः सिध्यति । दीपावलि समये शारदि आकाशः निर्मलः भवति । सर्वत्र पवित्रता विराजते । अतः वयम् आनन्देन दीपावलिम् मानयेम, वसुन्धरां भूषितां कुर्याम न तु दूषिताम् । सर्वेषां जीवनं सुखमयं भवेत्। किं तेन उत्सवेन यः कस्मैचित् अपि कष्टकर : भवेत् ? मा कश्चिद् दुःखभाग् भवेत् इति अस्माकम् आदर्श: ।

प्रश्ना:

अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(i) केषाम् आस्फोटनम् सर्वेभ्यः आकर्षकं मनोरञ्जकं च ?
(ii) दीपावलिः कस्मिन् ऋतौ भवति ?
(iii) के वायुं शुद्धं कुर्वन्ति स्म ?
उत्तरत:
(i) स्फोटकानाम्
(ii) शारदि
(iii) वृक्षा:

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) (2 × 2 = 4)
(i) अस्माकं कः आदर्श: ?
(ii) स्फोटकानां धूमः कान् पीडयति ?
(iii) कदा आस्फोटकानां शब्दः कर्णौ बधिरीकरोति वायुमण्डलं च दूषयति ?
उत्तरत:
(i) ‘मा कश्चिद् दुःखभाग् भवेत्’ इति अस्माकम् आदर्शः।
(ii) स्फोटकानां धूमः रुग्णान् पीडयति ।
(iii) रात्रौ आस्फोटकानां शब्दः कर्णौ बधिरीकरोति वायुमण्डलं च दूषयति ।

CBSE Sample Papers for Class 10 Sanskrit Set 5 with Solutions

इ. उपयुक्तं शीर्षकं – अस्य अनुच्छेदस्य कृते एकं समुचितं शीर्षकं लिखत । (1 × 1 = 1)
उत्तरत:
उपयुक्तं शीर्षकं – दीपावलिः स्फोटकानि च/दीपावलि पर्व।

ई. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) ‘प्रवृद्धा’ इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
(क) हानिकार:
(ख) वसुन्धरा
(ग) क्षीणा
(घ) हितकरः
उत्तरत:
(ग) क्षीणा

(ii) ‘सर्वत्र पवित्रता विराजते’ अत्र किं कर्तृपदम् ?
(क) पवित्रता
(ख) सर्वत्र
(ग) आकर्षकम्
(घ) विराजते
उत्तरत:
(क) पवित्रता

(iii) ‘पर्व’ इत्यस्य किं विशेषणम् अत्र प्रयुक्तम् ?
(क) दीपावलिः
(ख) प्राचीनतमम्
(ग) आकर्षकम्
(घ) प्राचीनता
उत्तरत:
(ख) प्राचीनतमम्

(iv) ‘वयम् आनन्देन दीपावलिम् मानयेम’ इति वाक्ये ‘मानयेम’ पदस्य किं कर्तृपदं प्रयुक्तं ?
(क) वयम्
(ख) आनन्देन
(ग) दीपावलिम्
(घ) मानयेम्
उत्तरत:
(क) वयम्

CBSE Sample Papers for Class 10 Sanskrit Set 5 with Solutions

खण्ड ‘ख’ : रचनात्मकं कार्यम
(10 अङ्काः)

2. भवान् देवाशंः। रामायणं पठनाय मित्रम् अक्षतं प्रोत्साहितं कर्तुं लिखिते पत्रे रिक्तस्थानानि पूरयित्वा पत्रं च पुनः उत्तरपुस्तिकायां लिखतु । (1/2 × 10 = 5)

76, हरिमार्गम्
(i) ……….
दिनांकः ………..

प्रिय मित्र (ii) …………
नमोनमः ।
अत्र (iii) ………… गतसप्ताहे मम (iv) ……… आसीत्। तस्मिन् अवसरे मम पितामह् ‘रामायणम्’ इति (v) …………. उपहाररूपेण दत्तवान। अद्यत्वे अहं तत् पुस्तकं (vi) ……… पठामि। अतः अधुनां त्वां प्रति पुस्तकविषये लेखितुम् इच्छामि। रामायां पुस्तकं वस्तुतः (vii) ……….. शिक्षयति। एतस्य पठनेन अस्माकं मनसि भ्रातृभावस्य, मित्रतायाः, पितरं प्रति च (viii) ……….. अपि विकासः भविष्यति। अस्मिन् आधुनिके युगे तु अस्य ज्ञानस्य अत्यावश्यकता वर्तते । मम निवेदनम् अस्ति यद् भवान् अपि अस्य पुस्तकस्य (ix) ……….. करोतु अन्यान् च अपि प्रोत्साहितं करोतु । पितृभ्यां मम प्रणामाः ।
तब (x) ………..
देवांश:

मञ्जूषा
पुस्तकं, कुशलम्, अक्षत, सुन्दर नगरात्, जन्मदिवसः, मित्रम्, मनोयोगेन, जीवनपद्धति, भक्ति भावनाया, अध्ययनम्
उत्तरत:
76, हरिमार्गम्
(i) सुन्दरनगरात्
दिनांकः ………..

प्रिय मित्र (ii) अक्षत
नमोनमः ।
अत्र (iii) कुशलम् गतसप्ताहे मम (iv) जन्मदिवसः आसीत्। तस्मिन् अवसरे मम पितामह् ‘रामायणम्’ इति (v) पुस्तकं उपहाररूपेण दत्तवान। अद्यत्वे अहं तत् पुस्तकं (vi) मनोयोगेन पठामि। अतः अधुनां त्वां प्रति पुस्तकविषये लेखितुम् इच्छामि। रामायां पुस्तकं वस्तुतः (vii) जीवनपद्धतिं शिक्षयति। एतस्य पठनेन अस्माकं मनसि भ्रातृभावस्य, मित्रतायाः, पितरं प्रति च (viii) भक्तिभावनायाः अपि विकासः भविष्यति। अस्मिन् आधुनिके युगे तु अस्य ज्ञानस्य अत्यावश्यकता वर्तते । मम निवेदनम् अस्ति यद् भवान् अपि अस्य पुस्तकस्य (ix) अध्ययनं करोतु अन्यान् च अपि प्रोत्साहितं करोतु । पितृभ्यां मम प्रणामाः ।
तब (x) मित्रम् ।

3. अधः प्रदत्तं चित्रं दृष्टवा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत- (1 × 5 = 5)
CBSE Sample Papers for Class 10 Sanskrit Set 5 with Solutions - 1
मञ्जूषा
व्याधः, तण्डुलान्, प्रसार्य, जालम्, प्रासारयत्, वने, वृक्षाः कपोता:, मिलित्वा, आदाय, नभसि, उड्डीय, अन्यत्र, धावति, नष्टम् ।
उत्तरत:
चित्रवर्णनम्-
(1) इदं चित्रं वनस्य अस्ति ।
(2) वने एक: व्याध: जालं प्रासारयत्।
(3) स: जालं प्रसार्य तस्मिन् तण्डुलान् अक्षिपत् ।
(4) तदा कपोता: तण्डुलान् खादितुम् आगच्छन्।
(5) ते सर्वे जाले बद्धाः अभवन्।

CBSE Sample Papers for Class 10 Sanskrit Set 5 with Solutions

अथवा

मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्चभिः संस्कृत वाक्यैः एकम् अनुच्छेदं लिखत-
“स्वतन्त्रता-दिवसः ”
मञ्जूषा – अगस्तमासे, पञ्चदशे, दीर्घकालिक परतन्त्रतानन्तरम्, मुख्यसमारोहः, राजधान्याम्, रक्तदुर्गप्राचीरे, राष्ट्रियध्वजः, प्रधानमन्त्री, विद्यालयीयछात्राः, वातावरणम्, राज्यानां राजधानीषु, अभिवादनम्, आयोज्यते, राष्ट्रियसम्बोधनम् ।
उत्तरत:
(1) दीर्घकालिक परतन्त्रतानन्तरम् अगस्तमासे पञ्चदशे तिथौ भारतदेशः स्वतन्त्रोऽभवत्।
(2) तदा देशस्य प्रधानमंत्री रक्तदुर्ग प्राचीरे राष्ट्रियध्वजः आरोहयति।
(3) अधुना अपि मुख्य समारोह: रक्तदुर्ग प्राचीरे दिल्ली नगरे भवति।
(4) अन्येषां राज्यानां राजधानीषु अपि अयं समारोहः आयोज्यते।
(5) एषु समारोहेषु विद्यालयी छात्रा : बहुषुः संख्यासु सम्मिलिताः भवन्ति ।

4. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत्- (केवलं वाक्यपञ्चकम् ) (1 × 5 = 5)

(1) भारतवासी धार्मिक होते हैं ।
1. Indians are Religious.

(2) प्रातःकाल प्रकृति में नवीनता आ जाती है।
2. There is Innovation in nature in the morning.

(3) वेदपाठी प्रात: काल वेदपाठ करते हैं।
3. Vedreaders Reads ved lesson in the morning.

(4) कमलों पर भौरे गुंजार करते हैं ।
4. Bumble bees on Lotus.

(5) हमारे देश में प्रजा हितैषी राजा थे
5. There were public lover king in our country.

(6) पुष्कर तीर्थों का राजा कहलाता है।
6. Puskar calls king of pilgrimage.

(7) मोर नदी के किनारे नाचता है।
7. Peacock dance at river of Bank.
उत्तरत:
संस्कृत भाषायां अनुवाद-
(1) भारतवासिन: धार्मिकाः भवन्ति ।
(2) प्रभातकाले प्रकृतौ नवीनतां आयाति।
(3) वेदपाठिनः प्रभाते वेदपाठम् कुर्वन्ति ।
(4) कमलेषु भ्रमरा: गुंजारवं कुर्वन्ति ।
(5) अस्माकं देशे प्रजा हितैषिणः नृपा आसन्।
(6) पुष्करः तीर्थानाम् नृपः कथ्यते।
(7) मयूरः नद्याः तीरे नृत्यति ।

CBSE Sample Papers for Class 10 Sanskrit Set 5 with Solutions

खण्ड ‘ग’ : अनुप्रयुक्त-व्याकरणम्
(15 अङ्काः)

5. अधोलिखित वाक्येषु रेखाङ्कितपदेषु सन्धि सन्धिच्छेदं वा कुरुत – (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)

(i) लेखस्य विवरणम् अत्र उल्लिखितम्
(ii) चलचित्रम् दृष्ट्वा सर्वे दर्शक: बहिर्गच्छन्ति
(iii) मनसः निग्रहं वायोरिव कठिनम् ।
(iv) तत् + श्रुत्वा वनराजः वानरान् अवदत् ।
(v) गुरुः शिष्यं सत् + मार्गम् दर्शयति ।
उत्तरत:
(i) उत् + लिखितम्
(ii) बहि: + गच्छन्ति
(iii) वायो : इव
(iv) तच्छ्रुत्वा।
(v) सन्मार्गम्।

6. अधोलिखितेषु वाक्येषु रेखाङ्कित पदानां समासं विग्रहं वा प्रदत्त विकल्पेभ्यः चित्वा लिखत – (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)

(i) पाणि च पादौ च प्रक्षाल्य भोजनं कुरु ।
(क) पाणिपादौ
(ख) पाणिपादम्
(ग) पाणीपादम्
(घ) पाणिपादान्
उत्तरत:
(ख) पाणिपादम्

(ii) सारथिः अवदत् अयम् पीतम् अम्बरम् यस्य सः तिष्ठति ।
(क) पीताम्बरः
(ख) पीताम्बरम्
(ग) पीताम्बरा
(घ) पीतम्बरं
उत्तरत:
(ख) पीताम्बरम्

(iii) वयं निर्विघ्नं जीवामः ।
(क) विघ्नेन अभाव:
(ख) विघ्नानाम् अभावः
(ग) विघ्नात् अभावः
(घ) विघ्नस्य अभावः
उत्तरत:
(ख) विघ्नानाम् अभावः

(iv) हस्तलिखित: लेखः सुन्दरः भवति ।
(क) हस्त लिखित:
(ख) हस्तेन लिखित:
(ग) हस्त लिखित:
(घ) हस्ताः लिखिताः
उत्तरत:
(ख) हस्तेन लिखित:

(v) इयम् पाठशाला: अस्ति ।
(क) पाठ शाला
(ख) पाठाय शाला
(ग) पाठं शाला
(घ) पाठेन शाला
उत्तरत:
(ख) पाठाय शाला

CBSE Sample Papers for Class 10 Sanskrit Set 5 with Solutions

7. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितम् उत्तरं विकल्पेभ्यः चित्वा वाक्यानि पुनः उत्तरपुस्तिकायां लिखत – (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)

(i) सैनिक: देशस्य रक्षां कुर्वन्ति ।
(क) सेना + इक:
(ख) सेना + ठक्
(ग) सेनि + कः
(घ) सै + निक:
उत्तरत:
(ख) सेना + ठक्

(ii) उदारता श्रेष्ठः गुणः अस्ति ।
(क) उदार + ता
(ख) उदार + तल्
(ग) उदारा + ता
(घ) उदर + ता
उत्तरत:
(ख) उदार + तल्

(iii) बुद्धिमान् सर्वत्र पूज्यते ।
(क) बुद्धि + मान्
(ख) बुद्धि + वतुप्
(ग) बुद्धि + मतुप्
(घ) बुद्धि + मत्
उत्तरत:
(ख) बुद्धि + वतुप्

(iv) अमृतजल इयं गङ्गा पवित्रा
(क) पवित्र + टाप्
(ख) पवित्र + आ
(ग) पवित्रा + टाप्
(घ) पवित्रा + ता
उत्तरत:
(क) पवित्र + टाप्

(v) सुशीला सेवायाः महत् + त्व जानाति ।
(क) महत्व:
(ख) महत्वं
(ग) महत्व
(घ) महत्वां
उत्तरत:
(ख) महत्वं

CBSE Sample Papers for Class 10 Sanskrit Set 5 with Solutions

8. अधोलिखितं संवादं मञ्जूषायां प्रदत्तैः पदैः वाच्यपरिवर्तनं कृत्वा पुनः लिखत। (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

शिक्षक : – किं त्वं संस्कृतम् जानासि ?
छात्र: – आम्, मया (i) ………. ज्ञायते ।
(क) संस्कृतानि
(ख) संस्कृत
(ग) संस्कृतम्
(घ) संस्कृत:
उत्तरत:
(ग) संस्कृतम्

शिक्षक : – किं भवान् महाभारतम् पठति ?
छात्र: – आम्, (ii) …………. महाभारतं पठ्यते ।
(क) मया
(ख) अहम्
(ग) त्वम्
(घ) आवाम्
उत्तरत:
(क) मया

शिक्षक: – किं तव भगिनी आयुर्वेदं पठति ।
छात्र: – आम्, तया आयुर्वेदः (iii) ……….. ।
(क) पठयति
(ख) पठ्यते
(ग) पठयसि
(घ) पठयन्ते
उत्तरत:
(ख) पठ्यते

शिक्षकः किं त्वया क्रीडनाय (iv) ………… ।
(क) गच्छति
(ख) गच्छसि
(ग) गम्यते
(घ) गम्येते
उत्तरत:
(ग) गम्यते

9. अधोलिखित-दिनचर्यायां रिक्तस्थानानि संस्कृतकालबोधकशब्दैः पूरयत। (केवलं प्रश्न चतुष्टयम्) (1 × 4 = 4)

(i) माता प्रात: …………. (07.30) उत्तिष्ठामि।
(ii) प्रातः उत्थाय …………. (08.00) योगाभ्यासं करोति ।
(iii) सा …………. (08.45) स्नानं करोति ।
(iv) तदा पूजां कृत्वा सा …………. (09.30) प्रात:राशं करोति ।
(v) तदन्तरं सा गृहकार्याणिसमाप्य …………. (12.15) भोजनं पचति ।
उत्तरत:
(i) माता प्रात: सार्धसप्वादने (07.30) उत्तिष्ठामि।
(ii) प्रातः उत्थाय अष्टवादने (08.00) योगाभ्यासं करोति ।
(iii) सा पादोननववादने (08.45) स्नानं करोति ।
(iv) तदा पूजां कृत्वा सा सार्धनववादने (09.30) प्रात:राशं करोति ।
(v) तदन्तरं सा गृहकार्याणिसमाप्य सपाद द्वादशवादने (12.15) भोजनं पचति ।

CBSE Sample Papers for Class 10 Sanskrit Set 5 with Solutions

10. अधोलिखितेषु वाक्येषु रिक्तस्थानानि पूरयित्वा वाक्यानि उत्तरपुस्तिकायाम् लिखत । सहायतायै मञ्जूषा प्रदत्ता । (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

सरला- शुभ्रे ! त्वं मुम्बईतः …………. आगच्छः ?
शुभ्रा – सरले ! अहम् ………… एवं आगच्छम्। त्वम् इदानीम् ………… आगच्छिसि ?
सरला – शुभ्रे ! अहम् …………… ‘देवालये गच्छामि।
मञ्जूषा
सम्प्रति, कदा, अद्यः कुतः
उत्तरत:
सरला- शुभ्रे ! त्वं मुम्बईतः कदा आगच्छः ?
शुभ्रा – सरले ! अहम् अद्य एवं आगच्छम्। त्वम् इदानीम् कुतः आगच्छिसि ?
सरला – शुभ्रे ! अहम् सम्प्रति ‘देवालये गच्छामि।

11. अधोलिखितेषु वाक्येषु रेखाङ्कितपदम् अशुद्धम् अस्ति । शुद्धं पदं विकल्पेभ्यः चित्वा लिखत । (केवलं प्रश्नत्रयम् ) 1× 3 = 3

(i) आवां संस्कृतम् पठामि ।
(क) अहम्
ख) त्वम्
(ग) युवाम्
(घ) वयम्
उत्तरत:
(क) अहम्

(ii) जलम् निर्मलः अस्ति ।
(क) निर्मलेन
(ख) निर्मले
(ग) निर्मलम्
(घ) निर्मल:
उत्तरत:
(ग) निर्मलम्

(iii) शिक्षक: छात्रान् पाठं पाठयन्ति
(क) पाठयति
(ख) पाठयसि
(ग) पाठामि
(घ) पाठयामि
उत्तरत:
(क) पाठयति ।

(iv) त्वया सह तव माता अपि गच्छन्ति
(क) गच्छत
(ख) गच्छति
(ग) गच्छतु
(घ) गच्छथः
उत्तरत:
(ख) गच्छति ।

12. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-

कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः। तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत् । एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः। परमर्थकार्थ्येन पीडितः स बसयानं विहाय पदातिरेव प्राचलत् ।
पदातिक्रमेण संचलन् सायं समयेऽप्यसौ गन्तव्याद् दूरे आसीत् । निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा । एवं विचार्य स पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्त्तुं कञ्चिद् गृहस्थमुपागतः । करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।

प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम् ) (1/2 × 2=1)
(क) कः परिश्रम्य वित्तमुपार्जितवान् ?
(ख) पुत्रः कुत्र निवसन् अध्ययने संलग्नः समभूत् ?
(ग) सः किम् विहाय पदातिरवे प्राचलत् ?
उत्तरत:
(क) निर्धनजनः
(ख) छात्रावासे
(ग) बसयानं ।

CBSE Sample Papers for Class 10 Sanskrit Set 5 with Solutions

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम् ) (1 × 2 = 2)

(क) किम् विचार्य सः पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुम् गृहस्थमुपागतः ?
(ख) पदयात्रा कदा न शुभावहा ?
(ग) केन स्वपुत्रम् एकस्मिन् महाविद्यालयं प्रवेशं दापयितुं सफलो जात: ?
उत्तरत:
(क) ‘प्रसृते निशान्धकारे विजने प्रदेशे पदयात्रा न शुभावहा’ एवं विचार्य सः पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुम् कञ्चिद् गृहस्थमुपागतः।
(ख) निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा ।
(ग) वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः ।

इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम् )
(क) ‘समयेऽप्यसौ’ पदे सन्धिविच्छेदं कुरु –
(ख) ‘धनस्य अभावेन’ इति पदेस्य अत्र कः पर्यायः प्रयुक्तः ?
(ग) ‘कश्चन निर्धनोजनः वित्तमुपार्जितवान्’ इति वाक्ये ‘जन:’ पदस्य किम् विशेषण पदं प्रयुक्तं ?
उत्तरत:
(क) समये + अपि + असौ
(ख) अर्थकार्थ्येन
(ग) निर्धनः ।

13. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (5)

भुक्ता मृणालपटली भवता निपीता-
न्यग्बेनि यज्ञ नीलनानि निषेवितानि ।
हे राजहंस ! वद तस्य सरोवरस्य,
कृत्येन केन भवतासि कृतोपकारः ।।

प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम् ) (1⁄2 × 2 = 1)
(क) राजहंसेन कस्य मृणालपटली भुक्ता ?
(ख) सरसः कानि निपीतानि निषेवितानि ।
(ग) भूक्ता तस्य कस्य केन कृत्येन उपकारं भविष्यति भविता ?
उत्तरत:
(क) सरसः
(ख) अम्बूनि
(ग) सरसः ।

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम् ) (1 × 2 = 2)

(क) राजहंसेन अम्बूनि कानि नीलनानि निषेबितानि ?
(ख) राजहंसेन सरसः का भुक्ता ?
(ग) तस्य सरसः केन कीदृशं उपकारं भविता ?
उत्तरत:
(क) राजहंसेन अम्बूनि निपीतानि नीलनानि निषेवितानि ।
(ख) राजहंसेन सरसः मृणालपटली भुक्ता ।
(ग) तस्य सरसः भवता केन कृत्येन उपकारं भविता ।

इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम् )
(क) ‘राजहंसेन सरसः मृणालपटली भुक्ता’ अत्र किं क्रिया पदं प्रयुक्तं ?
(ख) ‘तडागस्य’ इत्यर्थे यत्र कः पर्यायः प्रयुक्तः ?
(ग) ‘ अपकारं ‘ इत्यर्थे अत्र कः विलोमपदं प्रयुक्तं ?
उत्तरत:
(क) भुक्ता
(ख) सरसः
(ग) उपकारं ।

CBSE Sample Papers for Class 10 Sanskrit Set 5 with Solutions

14. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (5)

काकः – रे परभृत! अहं यदि तव सन्ततिं न पालयामि तर्हि कुत्र स्यः पिकाः ? अतः अहम् एव करुणापरः पक्षिसम्राट् काकः ।
गजः – समीपतः एवागच्छन् अरे! अरे सर्वा वार्ता शृण्वत्रेवाहम् अत्रागच्छम् । अहं विशालकायः, बलशाली, पराक्रमी च । सिंह: वा स्यात् अथवा अन्यः कोऽपि । वन्यपशून तु तुदन्तं जन्तुमहं स्वशुण्डेन पोथयित्वा मारयिष्यामि । किमन्यः कोऽप्यस्ति एतादृशः पराक्रमी । अतः अहमेव योग्यः वनराजपदाय।
वानरः – अरे ! अरे ! एवं वा (शीघ्रमेव गजस्यापि पुच्छं विधूय वृक्षोपरि आरोहति ।)
(गजः तं वृक्षमेव स्वशुण्डेन आलोडयितुमिच्छति परं वानरस्तु कूर्दित्वा अन्यं वृक्षमारोहति । एवं गजं वृक्षात् वृक्षं प्रति धावन्तं दृष्टाव सिंहः अपि हसति वदति च ।)
सिंहः – भोः गज! मामप्येवमेवातुदन् एते वानराः ।

प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1/2 × 2 = 1)
(क) काकः पिकं किं कथयित्वा सम्बोधयति ?
(ख) कः आत्मानं पक्षिसम्राट् मन्यते ?
(ग) वानरः कुत्र आरोहति ?
उत्तरत:
(क) रे परभृत!
(ख) काकः
(ग) वृक्षोपरि ।

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) काकः किं वदति ?
(ख) सिंहः किं वदति ?
(ग) कः विशालकाय ?
उत्तरत:
(क) रे परभृत! अहं यदि तव सन्ततिं न पालयामि तर्हि कुत्र स्युः पिकाः ? अतः अहम् एव करुणापरः पक्षिसम्राट काकः इति वदति ।
(ख) सिंहः कथयति- “भो गज ! मामप्येव मेवातुदन् एते वानराः।”
(ग) गजः विशालकायः ।

इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) नाट्यांशे ‘आरोहति’ इति क्रियायाः कर्तृपदं किम् ?
(ख) ‘करुणापरः काकः’ इत्यत्र विशेष्यं पदं किम् ?
(ग) ‘नाट्यांशे ‘दुर्बलम्’ इत्यस्य किं विलोमपदं प्रयुक्तम् ?
उत्तरत:
(क) वानरः
(ख) काकः
(ग) बलशाली

15. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत – (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)

(क) संसारे विद्वास: ज्ञानचक्षुभि: नेत्रवन्तः कथ्यन्ते।
(ख) जनकेन सुताय शैशवे विद्याधनं दीयते ।
(ग) तत्वार्थस्य निर्णय: विवेकेन कर्तुं शक्यः ।
(घ) धैर्यवान् लोके परिभवं न प्राप्नोति ।
(ङ) वायु वृदिस्थाने स्थितः अस्ति ।
उत्तरत:
(क) संसारे के ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते ?
(ख) जनकेन कस्मै शैशवे विद्याधनं दीयते ?
(ग) कस्य निर्णय : विवेकेन कर्तुं शक्यः ?
(घ) धैर्यवान् कुत्र परिभवं न प्राप्नोति ?
(ङ) वायुः कुत्र स्थितः अस्ति ?

16. मञ्जूषातः समुचितपदानि चित्वा अधोलिखित श्लोकस्य अन्वयं पूरयत- (1 × 4 = 4)

पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तकृतज्ञता ।।

अन्वयः – पिता (i) ………….. बाल्ये महत् (ii) ………….. यच्छति अस्य (iii) ……… पिता किं तपः (iv) तेपे इति उक्तिः तत् कृतज्ञता ।

मञ्जूषा-विद्याधनम्, पुत्राय, तेपे, पुत्रस्य
उत्तरत:
अन्वयः – पिता (i) पुत्राय बाल्ये महत् (ii) विद्याधनम् यच्छति अस्य (iii) पुत्रस्य पिता किं तपः (iv) ………….. इति उक्तिः तत् कृतज्ञता ।

अथवा

मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत- (1 × 4 = 4)

श्लोकः – त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत ।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः ।।

भावार्थ:- येन प्रकारेण मूढ़ जनः एवं (i) …………. पक्वं फलं परितयज्य अपक्वं कठोरं, रसहीनं फलं भुङ्क्ते तथैव (ii) ……….. धर्मज्ञानेम पूर्ण श्रेयः आनन्ददायकं धर्मप्रदाम् परित्यज्य (iii) …………. वाचं वदति । यतोहि (iv) ………… वाचं मित्राम् अपि शत्रुः निर्मितयति, मधुराम् वाचं सर्वेषाम् हृदयानाम् विजयति ।
मञ्जूषा- कठोराम्, मधुरसपूर्णं, परुषाम्, विमूढधी
उत्तरत:
भावः-येन प्रकारेण मूढ़ जनः एव (i) मधुररसपूर्णं पक्वं फलं परित्यज्य अपक्वं कठोरं, रसहीनं फलं भुङ्क्ते तथैव (ii) विमूढ़धी धर्मज्ञानेम पूर्ण श्रेयः आनन्ददायकं धर्मप्रदाम् परित्यज्य (iii) कठोराम् वाचं वदति। यतोहि (iv) परुषाम् वाचं मित्राम् अपि शत्रुः निर्मितयति, मधुराम् वाचं सर्वेषाम् हृदयानाम् विजयति ।

CBSE Sample Papers for Class 10 Sanskrit Set 5 with Solutions

17. अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत- (1⁄2 × 8 = 4)

(क) आर्य ! अलीकमेतत् ! केनाप्यनार्येण आर्या निवेदितम् ।
(ख) राजनि अविरुद्धवृत्तिर्भव ।
(ग) भो श्रेष्ठिन् ! चन्द्रगुप्तराज्यभिदं न नन्दराज्यम्।,
(घ) आर्य! कः पुनरधन्यो राज्ञो विरूद्ध इति आर्येणाव गम्यते ?
(ङ) शान्तं पापम् शान्तं पापाम् । कीदृशस्तृणानामग्निना सह विरोधः ।
(च) भवानेव तावत् प्रथमम् ।
(छ) नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति ।
(ज) आर्य ! अनुगृहीतोऽस्मि ।
उत्तरत:
(क) भो श्रेष्ठिन् ! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम् ।
(ख) नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति ।
(ग) आर्य ! अनुगृहीतोऽस्मि ।
(घ) राजनि अविरुद्धवृत्तिर्भव ।
(ङ) आर्य ! कः पुनरधन्यो राज्ञो विरुद्ध इति आर्येणाव गम्यते ?
(च) भवानेव तावत् प्रथमम्।
(छ) शान्तं पापम्, शान्तं पापम् । कीदृशस्तृणानामग्निना सह विरोधः ।
(ज़) आर्य! अलीकमेतत् । केनाप्यनार्येण आर्याय निवेदितम् ।

18. अधोलिखितानां कथनानां पर्यायपदं विकल्पेभ्यः चित्वा लिखत – (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) गुर्जर राज्यं पर्याकुलं जातम्।
(क) परितः
(ख) परितः व्याकुलम्
(ग) सर्वतः
(घ) अन्यत्र
उत्तरत:
(ख) परितः व्याकुलम्

(ii) भूकम्पस्य दारुणविभीषिक: कच्छजनपदं ध्वंसावशेषु परिवर्तितवती ।
(क) भयङ्कर विभीषिका
(ख) भयङ्करत्रासः
(ग) भयङ्करौ
(घ) भयङ्करान्
उत्तरत:
(ख)भयङ्करत्रासः

CBSE Sample Papers for Class 10 Sanskrit Set 5 with Solutions

(iii) उत्खाता: विद्युद्दीपस्तम्भाः ।
(क) उत्घाटिता
(ख) उत्पाटिताः
(ग) उत्पाटितेन
(घ) उत्पाटितया
उत्तरत:
(ख) उत्पाटिता:

(iv) स: वर्णौ पिधाय तिष्ठति ।
(क) उत्पाट्यं
(ग) श्रुत्वा
(ख) आच्छाद्य
(घ) निधाय
उत्तरत:
(ख) आच्छाद्य ।