CBSE Sample Papers for Class 10 Sanskrit Set 3 with Solutions

Practicing the CBSE Sample Papers for Class 10 Sanskrit with Solutions Set 4 allows you to get rid of exam fear and be confident to appear for the exam.

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

समय: 3 होराः
पूर्णांक: 80

सामान्यनिर्देशाः

  1. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 11 पृष्ठानि मुद्रितानि सन्ति ।
  2. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति ।
  3. अस्मिन् प्रश्नपत्रे चत्वारः खण्डा सन्ति ।
  4. प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
  5. उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्क अवश्यं लेखनीयः ।
  6. प्रश्नस्य क्रमाङ्क प्रश्नपत्रानुसारम् अवश्यमेव लेखनीयः ।
  7. सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
  8. प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।

प्रश्नपत्रस्वरूपम् –

‘क’ खण्ड: : अपठितावबोधनम् (10 अङ्काः)
‘ख’ खण्ड: : रचनात्मककार्यम् (15 अङ्काः)
‘ग’ खण्डः : अनुप्रयुक्तव्याकरणम् (25 अङ्काः)
‘घ’ खण्ड: : पठितावबोधनम् (30 अङ्काः)

खण्ड ‘क’ : अपठितावबोधनम्
(10 अङ्काः)

1. अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत। (10)

श्रमस्य साहसस्य च योग्यः फलितांशः प्राप्यते । यदा भवान् मनसि लक्ष्यं चिन्तयित्वा धैर्यपूर्वकं निजकार्यं करोति तर्हि अवश्यमेव साफल्यं प्राप्तुं शक्नोति। अतएव कथ्यते – ‘साहसे एव श्रीः प्रतिष्ठिता । ‘ जीवने लाभालाभयोः विचारं विना परिश्रमः करणीयः । साहसिनः विद्यार्थिनः सदैव कर्मयोगिनः भूत्वा सम्यक्पदम् अलङ्कुर्वन्ति । साहसिनः जनाः सर्वदा सन्मार्गम् अनुसरन्ति । एते एव जनाः राष्ट्रोन्नयने समर्थाः भवन्ति ।

प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(i) जीवने किं विचारं विना परिश्रमः करणीयः ?
(ii) राष्ट्रोन्नयने के जनाः समर्थाः भवन्ति ?
(iii) के जनाः सर्वदा सन्मार्गम् अनुसरन्ति ?
उत्तरत:
(i) लाभालाभयोः
(ii) साहसिनः
(iii) साहसिनः।

आ. पूर्णवाक्येन उत्तरत् – (केवलं प्रश्नद्वयम्) (2 × 2 = 4)
(i) क: साफल्यं प्राप्तुं शक्नोति ?
(ii) के सम्यक्पदम् अलङ्कुर्वन्ति ?
(iii) श्रमस्य साहसस्य च कीदृशः फलितांशः प्राप्यते ?
उत्तरत:
(i) परिश्रमी साहसी पुरुष: साफल्यं प्राप्तुं शक्नोति ।
(ii) साहसिनः विद्यार्थिनः सदैव कर्मयोगिनः भूत्वा सम्यक् पदम् अलङ्कुर्वन्ति ।
(iii) श्रमस्य साहसस्य च योग्यः फलितांशः प्राप्यते ।

इ. उपयुक्तं शीर्षकं – अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं संस्कृतेन लिखत । (1 × 1 = 1)
उत्तरत:
उपयुक्तं शीर्षकं – ‘ साहसे एव श्री : प्रतिष्ठिता’।

CBSE Sample Papers for Class 10 Sanskrit Set 3 with Solutions

ई. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) ‘साहसिन:’ इति कस्य पदस्य विशेषणम् ?
(क) जना:
(ख) साहसः
(ग) विद्यार्थिनः
(घ) छात्रा:
उत्तरत:
(ग) विद्यार्थिनः

(ii) ‘अलङ्कुर्वन्ति’ इति क्रियापदस्य किं कर्तृपदं गद्यांशे प्रयुक्तम् ?
(क) विद्यार्थिनः
(ख) कर्मयोगिनः
(ग) कर्मयोः
(घ) छात्रान्
उत्तरत:
(क) विद्यार्थिनः

(iii) ‘सर्वस्मिन् काले’ इत्यर्थे किम् अव्ययपदं गद्यांशे प्रयुक्तम् ?
(क) सदा
(ख) सदैव
(ग) सर्वदा
(घ) इव
उत्तरत:
(ग) सर्वदा

(iv) ‘राष्ट्रोन्नयने’ पदे सन्धिच्छेदं कुरु ।
(क) राष्ट्र + उन्नयने
(ख) राष्ट्रं + उन्नयन
(ग) राष्ट्रं + उननयन
(घ) राष्ट्रो + उन्नयने
उत्तरत:
(क) राष्ट्र + उन्नयने

रखण्ड ‘रव’ : रचनात्मकं कार्यम्
(15 अङ्काः)

2. भ्रातुः विवाहे सम्मिलुतं प्राचार्यं प्रति प्रार्थनापत्रम् लिखत- (1/2 × 10 = 5)

(i) ………..,
श्रीमन्त: प्राचार्याः महोदया :
छात्र कल्याण: वरि. मा. विद्यालय:,
मेरठ नगरम्।
(ii) ………..
तत्र भवतां सेवायाम् (iii) ……….. । इदं यत् ममज्येष्ठ-भ्रातुः पाणिग्रहण – संस्कार : ( विवाहः) दिसम्बर-मासस्य द्वितीयतिथौ (iv) ……….. जातः। वरयात्रा मेरठ नगरात् इन्द्रप्रस्थं (v) ……….. । विवाह समारोहे (vi) ………… द्वि नद्वयस्य अवकाशम् (vii) ……….. । अतः अवकाशं (viii) ………… माम् (ix) ………… तत्र भवन्तः श्रीमन्तः ।
धन्यवादः ।
भवताम् आज्ञाकारी शिष्य : (x) …….
सञ्जय शर्मा
कक्षा – दशम ‘अ’
अनुक्रमांकः – “द्वात्रिंशत्”
दिनाङ्कः : …………
मञ्जूषा
प्रार्थये, गमिष्यति, निवेदनम्, मान्यवराः, प्रतिष्ठायाम्, निश्चितः, प्रदाय, सम्मिलितुं, अनुगृहणन्तु, शिष्यः
उत्तरत:
(i) प्रतिष्ठायाम्,
श्रीमन्त: प्राचार्याः महोदया :
छात्र कल्याण: वरि. मा. विद्यालय:,
मेरठ नगरम्।
(ii) मान्यवराः
तत्र भवतां सेवायाम् (iii) निवेदनम् । इदं यत् ममज्येष्ठ-भ्रातुः पाणिग्रहण – संस्कार : ( विवाहः) दिसम्बर-मासस्य द्वितीयतिथौ (iv) निश्चित: जातः। वरयात्रा मेरठ नगरात् इन्द्रप्रस्थं (v) गमिष्यति । विवाह समारोहे (vi) सम्मिलितुं द्वि नद्वयस्य अवकाशम् (vii) प्रार्थये । अतः अवकाशं (viii) प्रदाय माम् (ix) अनुगृहणन्तु तत्र भवन्तः श्रीमन्तः ।
धन्यवादः ।
भवताम् आज्ञाकारी शिष्य : (x) शिष्यः
सञ्जय शर्मा
कक्षा – दशम ‘अ’
अनुक्रमांकः – “द्वात्रिंशत्”
दिनाङ्कः : …………

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

3. चित्रं वीक्ष्य प्रदत्तशब्दानां सहायतया पञ्च संस्कृतवाक्यानि रचयत । (1 × 5 = 5)
CBSE Sample Papers for Class 10 Sanskrit Set 3 with Solutions - 1
मञ्जूषा
चलभाषितयन्त्रम् (मोबाइलफोन), मोटरसाइकिलयानेन, दुरुपयोग:, घातकः, दुर्घटना, सम्भाविता, नियमस्य, सहसा, उल्लंघनम् दण्डनीयः
उत्तरत:
चित्रवर्णनम्-
(1) चित्रे एक: पुरुष: मोटरसाइकिलयानेन गृहं गच्छति ।
(2) सः चलभाषितयन्त्रे वार्तालापं करोति ।
(3) मोटरसाइकिलयानेन चलभाषितयन्त्रम् दुरुपयोगः घातकः भवति।
(4) नियमस्य उल्लंघनं दण्डनीयः अपराधः अस्ति ।
(5) सहसा दुर्घटना सम्भाविता भवति ।

अथवा

मञ्जूषायाः पदानि नीत्वा ‘छात्रजीवनम्’ इति विषये सरलसंस्कृतेन पञ्च वाक्यानि एकम् अनुच्छेदं लिखत ।
मञ्जूषा
छात्रजीवनम्, अतीव उत्तमं, प्रथमसोपानम्, साफल्यं, धनोपार्जनम्, देशसेवा, साक्षरः, परिश्रमेण, विद्यार्जनम् ।
उत्तरत:
अनुच्छेद लेखनम्-
(1) छात्रजीवनं अतीव उत्तमं जीवनं अस्ति।
(2) परिश्रमेण कार्याणि सिध्यन्ति ।
(3) विद्यालये छात्राः विद्यार्जनम् कुर्वन्ति ।
(4) छात्रा : विद्या ग्रहणं कृत्वा देशसेवा कुर्वन्ति ।
(5) साक्षरः जनाः धनोपार्जनं कृत्वा जीवने साफल्यं कुर्वन्ति ।

4. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत- (केवलं वाक्यपञ्चकम्) (1 × 5 = 5)
(1) वृक्ष शीतल छाया प्रदान करते हैं ।
(2) हम सब आम खाते हैं ।
(3) सत्यरहित पूजा व्यर्थ होती है।
(4) नानक बचपन से ही बड़े दयालु थे ।
(5) हमारा धर्म तीर्थों में ही जीवित है।
(6) वहाँ एक पुस्तकालय है।
(7) गाय भारत वर्ष का पशुधन है ।

1. Tree give cool shadow.
2. All of us eat mango.
3. Worship without truth is futile.
4. Nanak was kind person . since childhood.
5. Our religion is alive in pilgrimage.
6. There is a Library.
7. Cow is the livestock of India.
उत्तरत:
संस्कृत भाषायां अनुवाद-
(1) वृक्षा: शीतलच्छायादानम् कुर्वन्ति।
(2) वयम् आम्राः खादामः।
(3) सत्यरहितापूजा व्यर्थं भवति ।
(4) नानक: शैशवात् एव अति दयालुः आसीत् ।
(5) अस्माकम् धर्म तीर्थेषु एव जीवति।
(6) तत्र: एक: पुस्तकालयः अस्ति ।
(7) धेनुः भारतवर्षस्य पशुधनं अस्ति ।

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

खण्ड ‘ग’ : अनुप्रयुक्त-व्याकरणम्
(25 अङ्काः)

5. अधोलिखित वाक्येषु रेखाङ्कितपदेषु सन्धि सन्धिच्छेदं वा कुरुत – (केवलंप्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) धूमं मुञ्चति शतशकटीयानम् ।
(ii) किं नामधेया युवयोः + जननी ?
(iii) गावञ्च गोभि: तुरङ्गास्तुरङ्गैः ।
(iv) तथा वाचि भवेत् + यदि
(v) कः पुनरन्धो राज्ञः + विरुद्ध : इति आर्येणावगम्यते ?
उत्तरत:
सन्धि / सन्धिविच्छेदः
(i) धूमम् मुञ्चति
(ii) युवयोर्जनी
(iii) गाव: + च
(iv) भवेद् यदि
(v) राज्ञो विरुद्धः।

6. शुद्ध समासं विग्रहं वा विकल्पेभ्यः चित्वा लिखत – (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)

(i) तव पुत्राः च पौत्राः च चिरं जीवन्तु ।
(क) पुत्रपौत्रा:
(ख) पुत्रापुत्राः
(ग) पुत्रा पौत्राम्
(घ) पुत्रपौत्रौ
उत्तरत:
(क) पुत्रपौत्रा:

(ii) सारथिः अवदत् – मरणशीलः संचार: ।
(क) मरणं शीलं यस्या सा
(ख) मरणे शीलं यस्य सः
(ग) मरणाशीला यस्या सा
(घ) मरणं शीलं
उत्तरत:
(ख) मरणे शीलं यस्य सः

(iii) मम गृहम् यमुनातीरे अस्ति ।
(क) यमुना तीरे
(ख) यमुनायाः तीरे
(ग) यमुनां तीरं
(घ) यमुनाम् तीरे
उत्तरत:
(ख) यमुनायाः तीरे

(iv) यथेच्छं भोजनं कुरु ।
(क) इच्छां अनतिक्रम्य
(ख) इच्छया अनतिक्रम्य
(ग) इच्छा अनतिक्रम्य
(घ) इच्छम् अनतिक्रम्य
उत्तरत:
(क) इच्छां अनतिक्रम्य

(v) दयानन्दः मूर्तिपूजायाः खण्डनम् अकरोत्।
(क) मूर्तिनापूजाया
(ख) मूर्तिम् पूजायाः
(ग) मूर्ते: पूजायाः
(घ) मूर्ति: पूजा:
उत्तरत:
(ग) मूर्ते: पूजायाः

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

7. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितम् उत्तरं विकल्पेभ्यः चित्वा वाक्यानि उत्तरपुस्तिकायां लिखत । (केवलं प्रश्नचतुष्टयम्) (1 × 3 = 3)

(i) शमस्य दरिद्र + तल् दूरीकर्तुं सः तस्मै स्वर्णमुद्राः अयच्छत् ।
(क) दरिद्रता
(ख) दरिद्रतां
(ग) दरिद्रताः
(घ) दरिद्रतां
उत्तरत:
(ख) दरिद्रतां

(ii) बुद्धि + मतुप् द्रष्टुं तस्य कुटीरम् गन्तव्यम् ।
(क) बुद्धिमन्तं
(ख) बुद्धिमान्
(ग) बुद्धिमत्
(घ) बुद्धिमन्तः
उत्तरत:
(क) बुद्धिमन्तं

(iii) एका वृद्धा मूषक + टाप् अवदत्।
(क) मूषका
(ख) मूषिका
(ग) मूषिका:
(घ) मूषिकां
उत्तरत:
(ख) मूषिका

(iv) पुष्पाणां रमणीय + त्व दृष्ट्वां मनः प्रसन्नं भवति ।
(क) सामाजिक:
(ख) रमणीय + त्व
(ग) रमणीय + त
(घ) रमणीयातां
उत्तरत:
(क) सामाजिक:

(v) मनुष्यः समाज + ठक् प्राणि अस्ति ।
(क) रमणीयत्वम्
(ख) सामाजिकी
(ग) सामाजिकम्
(घ) सामाजिकीम्
उत्तरत:
(क) रमणीयत्वम्

8. अधोलिखिते संवादे वाच्यानुसारं रिक्तस्थानपूर्तिं कुरुत। (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) साक्षी – किं (i) …………. पुस्तकस्य पदानुशीलनीम् अपि पश्यसि ?
(क) अहम्
(ख) त्वाम्
(ग) त्वम्
(घ) त्वया
उत्तरत:
(ग) त्वम्

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

(ii) संस्कृति – आप् ! मया पदानुशीलनी अपि (ii) ………….. ?
(क) दृश्यते
(ख) दृश्यते
(ग) दृश्यायते
(घ) पश्येते
उत्तरत:
(क) दृश्यते

(iii) साक्षी – किम् अधुना त्वया (iii) ………… लिख्यन्ते ?
संस्कृति: आम्, अहम् अधुना शब्दरूपाणि लिखामि ।
साक्षी – उत्तमम्! स्मरणम् अपि करोतु ।
(क) शब्दरूपं
(ख) शब्दरूपाणि
(ग) शब्दरूपः
(घ) शब्दरूपां
उत्तरत:
(ख) शब्दरूपाणि

(iv) संस्कृति:-आम् ! स्मरणं अपि करोति
साक्षी – किम् (iv) ………. स्मरणं क्रियते ।
(क) मया
(ख) त्वया
(ग) त्वम्
(घ) मह्यम्
उत्तरत:
(ख) त्वया

9. एतेषु वाक्येषु अङ्कानां स्थाने संस्कृतसंख्यापदानि लिखत । (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)

(i) मम विद्यालय : (7:00) ……………. वादने आरम्भः भवति ।
(ii) विद्यालये (10:30) ………… वादने अर्धावकाशः भवति ।
(iii) तत: (12:45) …………. वादने अन्तिमः कालांशः भवति ।
(iv) तत्पश्चात् (1:15) …………. वादने पूर्णावकाशः भवति ।
(v) दन्तधावनं कृत्वा (5:30) …………. वादने भ्रमणाय गच्छति ।
उत्तरत:
(i) सप्त
(ii) सार्धदश
(iii) पादोन एक
(iv) सपाद एक
(v) सार्धपञ्च।

10. मञ्जूषायाः उचितम् अव्ययपदं चित्वा वाक्येषु रिक्तस्थानानि पूरयत। (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) वयं …………. कार्यं न कुर्याम।
(ii) श्री हरिः …………. जन्म अलभत्।
(iii) ………….. आगतः?
(iv) वयं ………….. वाद्य यन्त्राणि अपि आनेष्यामः ।
मञ्जूषा – श्वः, सहसा, कुत, अत्र
उत्तरत:
(i) सहसा
(ii) अत्र
(iii) कुतः
(iv) श्वः ।

11. अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धम् उत्तरं प्रदत्तविकल्पेभ्यः चित्वा वाक्यं पुनः उत्तरपुस्तिकायां लिखत । (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) पुष्पाणाम् सुगन्धः सर्वत्र प्रसरन्ति
(क) प्रसरति
(ख) प्रसरत:
(ग) प्रासरन्
(घ) प्रसरथः
उत्तरत:
(क) प्रसरति

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

(ii) यूयम् प्रातः उत्थाय किम् कुर्वन्ति ?
(क) करोषि
(ख) करोति
(ग) कुरुथः
(घ) कुरुथ
उत्तरत:
(ग) कुरुथः

(iii) धावन-प्रतियोगितायाम् अनेके बालिकाः अधावन् ।
(क) अनेक:
(ख) अनेकाः
(ग) अनेकानिः
(घ) अनेकां
उत्तरत:
(ख) अनेकाः

(iv) यूयम् जगन्नाथम् प्रणमामः ।
(क) वयम्
(ख) त्वम्
(ग) अहम्
(घ) आवाम्
उत्तरत:
(क) वयम् ।

खण्ड ‘घ’ : पठित-अवबोधनम्
(30 अङ्काः)

12. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतेन लिखत-

कश्चिद् कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत् । तयोः बलीवर्दयोः एकः शरीरेण दुर्बल: जवेन गन्तुमशक्तश्चासीत् । अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत। सः वृषभ: हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात । क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारं यत्नमकरोत् तथापि वृषः नोत्थितः।
भूमौ पतिते स्वपुत्रं दृष्टवा सर्वधेनूनां मातुः सुरभे: नेत्राभ्यामश्रूणि आविरासन् ।
सुरभेरिमामवस्थां दृष्टवा सुराधिपः तामपृच्छत् – ” अयि शुभे ! कि मेवं रोदिषि ? उच्यताम् इति ।

प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1⁄2 × 2= 1)
(क) क: क्षेत्रकर्षणं कुर्वन्नासीत् ?
(ख) क: हलमूढवा गन्तुमशक्त: क्षेत्रे पपात ?
(ग) कः क्रुद्धः आसीत् ?
उत्तरत:
(क) कृषकः
(ख) वृषभः
(ग) कृषिबलः/कृषकः

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) सुराधिपः किम् अपृच्छत् ?
(ख) मातुः सुरभे: नेत्राभ्यामश्रूणि किमर्थम् आविरासन् ?
(ग) कः तमुप्थापयितुं बहुवारं यत्नअकरोत् ?
उत्तरत:
(क) सुराधिपः अपृच्छत् – “अयि शुभे । किमेवं रोदिषि ? उच्यताम् इति ।
(ख) भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभे: नेत्राभ्याम् श्रूणि आविरासन् ।
(ग) क्रुद्धः कृषीवलः तमुप्थापयितुं बहुवारं यत्नअकरोत् ।

इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) ‘अनेकवारम्’ इत्सस्य किं पर्यायपदं गद्यांशे प्रयुक्तम् ?
(ख) ‘अगृच्छत्’ इति पदस्य कंर्तृपदं किम् ?
(ग) ‘वृषभम्’ इति पदस्य किं विशेषणपदं गद्यांशे प्रयुक्तम् ?
उत्तरत:
(क) बहुवारम्
(ख) सुराधिपः
(ग) दुर्बलम्।

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

13. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतेन लिखत-

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥ प्रश्ना:

अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1/2 × 2 = 1)
(क) मनुष्याणां महान् रिपुः किम् अस्ति ?
(ख) उद्यमेन समं कः नास्ति ?
(ग) कम् नावसीदति ?
उत्तरत:
(क) आलस्यं
(ख) बन्धुः
(ग) नरं / यं ।

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) शरीरस्थो आलस्यं किम् अस्ति ?
(ख) आलस्यं त्यक्त्वा किम् कुर्याद् ?
(ग) कः न अवसीदति ?
उत्तरत:
(क) मनुष्याणां शरीरस्थो आलस्यं महान् रिपुः अस्ति ।
(ख) आलस्यं त्यक्त्वा उद्यमं कुर्याद् ।
(ग) उद्यमशीलः नरः न अवसीदति ।

इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) ‘शत्रुः’ इति पदस्य अर्थे अत्र कः पर्यायः प्रयुक्तः ?
(ख) ‘कृत्वा’ पदे कः प्रत्ययः प्रयुक्तः ?
(ग) ‘शरीरस्थो’ पदे समासं विग्रहं क्रियताम् ।
उत्तरत:
(क) रिपुः
(ख) क्त्वा
(ग) शरीरे स्थः ।

14. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (5)

(एतस्मिन्नेव काले व्याघ्रचित्रको अपि नदीजलं पातुमागतौ एतं विवादं शृणुत: वदतः च)

व्याघ्रचित्रकौ – अरे किं वनराजपदाय सुपात्रं चीयते ?
एतदर्थं तु आवामेव योग्यौ । यस्य कस्यापि चयनं कुर्वन्तु सर्वसम्मत्या।
सिंहः – तूष्णीं भव भोः। युवामपि मत्सदृशौ भक्षकौ न तु रक्षकौ । एते वन्यजीवाः भक्षकं रक्षकपदयोग्यं न मन्यन्ते अतएव विचारविमर्श: प्रचलति ।
बकः – सर्वथा सम्यगुक्तम् सिंहमहोदयेन । वस्तुतः एव सिंहेन बहुकालपर्यन्तं शासनं कृतम् परमधुना तु कोऽपि पक्षी एव राजेति निश्चेतव्यम् अत्र तु संशीतिलेशस्यापि अवकाशः एव नास्ति ।

प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम् ) (1/2 × 2 = 1)
(क) कौ एव यौग्यौ ?
(ख) केन सर्वथा सम्यगुक्तम् ?
(ग) कया चयनं कुर्वन्तु ?
उत्तरत:
(क) व्याघ्रचित्रकौ
(ख) सिंहमहोदयेन
(ग) सर्वसम्मत्या।

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम् ) (1 × 2 = 2)
(क) के भक्षकं रक्षकपदयोग्यं न मन्यन्ते ?
(ख) केन बहुकालपर्यन्तं शासनं कृतम् ?
(ग) केन सम्यगुक्तम् ?
उत्तरत:
(क) वन्यजीवाः भक्षकं रक्षकपदयोग्यं न मन्यन्ते।
(ख) सिंहेन बहुकालपर्यन्तं शासनं कृतम्।
(ग) सिंहमहोदयेन सर्वथासम्यगुक्तम्।

इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) ‘यस्य कस्मापि चयनं कुर्वन्तु सर्वसम्मतया’ इति वाक्ये किं क्रिया पदं प्रयुक्तः ?
(ख) ‘कुपात्रं’ इति पदस्य अत्र किं विपर्ययः पदं प्रयुक्तः ?
(ग) ‘निश्चेतव्यम्’ पदे कः प्रत्ययः प्रयुक्तः ?
उत्तरत:
(क) कुर्वन्तु
(ख) सुपात्रं
(ग) तव्यत् ।

15. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत – (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)

(क) उद्याने पक्षिणां कलरव : चेतः प्रसादयति ।
(ख) व्यायामं कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते ।
(ग) सुराधिपः ताम् अपृच्छत्।
(घ) सः भारवेदनया क्रन्दति स्म ।
(ङ) प्रीताभ्यः प्रकृतिभ्यः राजानः प्रति प्रियमिच्छन्ति ।
उत्तरत:
(क) उद्याने केषां कलरवः चेतः प्रसादयति ?
(ख) व्यायामं कुर्वतः कीदृशं भोजनम् अपि परिपच्यते ?
(ग) कः ताम् अपृच्छत् ?
(घ) सः कया क्रन्दति स्म ?
(ङ) प्रीताभ्यः प्रकृतिभ्यः के प्रति प्रियमिच्छन्ति ?

16. मञ्जूषातः समुचितपदानि चित्वा अधोलिखित श्लोकयस्यः अन्वयं पूरयत- (1 × 4 = 4)

य इच्छात्यामनः श्रेय प्रभूतानि सुखानि च ।
न कुर्यादहितं कर्म स परेभ्यः कदापि च ॥
अन्वयः- यः (i) ………. श्रेयः प्रभूतानि (ii) ……….. च इच्छति, सः (iii) …………. अहितं कर्म (iv) …………… न कुर्यात् ।
मञ्जूषा- परेभ्यः, सुखानि, आत्मनः, कदापि

अथवा

मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत- (1 × 4 = 4)

श्लोकः – यत् प्रोक्तं येन केनापि तस्य तच्वार्थनिर्णयः ।
कर्तुं शक्यो भवेद्येन स विवेक इतीरितः ।

भावार्थ – केनापि यः अपि उक्तम् तस्य (i) …………. अर्थं किम् अस्ति, तस्य कथनस्य (ii) ………… प्रभावः किम् भविष्यन्ति, केन उद्देश्येन इदम् कथनं अकथयत्, (iii) ………… येन शक्त्यानुसारेण क्रियते, तमैव विवेक :कथ्यते । (iv) ………… पुरुषः एव ज्ञानी ईरितः ।

मञ्जूषा – यथार्थ निर्णयः, सत्यं, विवेकशक्तियुक्तः, दूरगामी
उत्तरत:
(i) आत्मनः,
(ii) सुखानि:
(iii) परेभ्यः,
(iv) कदापि ।

अथवा

भावः – केनापि यः अपि उक्तम् तस्य (i) सत्यं अर्थं किम् अस्ति, तस्य कथनस्य (ii) दूरगामी प्रभावः किम् भविष्यन्ति, केन उद्देश्येन इदम् कथनं अकथयत् (iii) यथार्थ निर्णयः येन शक्त्यानुसारेण क्रियते, तथैव विवेकः कथ्यते। (iv) विवेकशक्तियुक्तः पुरुषः एवं ज्ञानी ईरितः।

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

17. अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत- (1/2 × 8 = 4)

(क) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायतिः ।
(ख) प्रत्युत्पन्नमतिः सा शृगालम् आंक्षिपन्ती उवाच।
(ग) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
(घ) मार्गे सा एकं व्याघ्रम् अपश्यत ।
(ङ) व्याघ्रं दृष्टवां सा पुत्रौ ताडयन्ती उवाच – अधुना एकमेव विभज्य भुज्यताम् ।
(च) बुद्धिमती पुत्राद्वयेन उपेता पितुर्गृहं प्रति चलिता ।
(छ) ‘त्वं व्याघ्रत्रयम् आनेतुं’ प्रतिज्ञाय एकमेव आनीतवान् ।
(ज़) गलबद्धशृगालक: व्याघ्रः पुनः पलायितः।
उत्तरत:
घटनाक्रम-
(क) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता ।
(ख) मार्गे सा एकं व्याघ्रम् अपश्यत्।
(ग) व्याघ्रं दृष्टवा सा पुत्रौ ताडयन्ती उवाच – अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्।
(घ) व्याघ्रं व्याघ्रमारी इयमिती मत्या पलायति ।
(ङ) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
(च) प्रत्युत्पन्नमतिः सा शृगालम् आक्षिपन्ती उवाच ।
(छ) ‘त्वं व्याघ्रत्रयम् आनेतुं’ प्रतिज्ञाय एकमेव आनीतवान्।
(ज़) गलबद्धशृगालकः व्याघ्रः पुनः पलायितः ।

18. अधोलिखितानां पदानां संस्कृतेन वाक्य प्रयोगं कुरुत – (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) एकान्ते कान्तारे क्षणमपि सञ्चरणं स्यात् ।
(क) वने
(ग) गहने
(ख) जने
(घ) अरन्यं
उत्तरत:
(क) वने

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

(ii) दीप्ताम्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा
(क) ऋजता
(ख) स्वच्छता
(ग) मृग्या
(घ) मिथ्या
उत्तरत:
(ख) अस्वच्छता

(iii) वयसस्तु किञ्चिदन्तरम् ।
(क) वायसः
(ख) वयस्य
(ग) आयुषः
(घ) आयुः
उत्तरत:
(ग) आयुषः

(iv) य: इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च ।
(क) बहूनि
(ख) प्रभावपूर्णानि
(ग) पञ्च भूतानि
(घ) भृशानि
उत्तरत:
(क) बहूनि ।