CBSE Sample Papers for Class 10 Sanskrit Set 10 with Solutions

Practicing the CBSE Sample Papers for Class 10 Sanskrit with Solutions Set 10 allows you to get rid of exam fear and be confident to appear for the exam.

CBSE Sample Papers for Class 10 Sanskrit Set 10 with Solutions

समय: 3 होराः
पूर्णांक: 80

सामान्यनिर्देशाः

  1. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 11 पृष्ठानि मुद्रितानि सन्ति ।
  2. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति ।
  3. अस्मिन् प्रश्नपत्रे चत्वारः खण्डा सन्ति ।
  4. प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
  5. उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्क अवश्यं लेखनीयः ।
  6. प्रश्नस्य क्रमाङ्क प्रश्नपत्रानुसारम् अवश्यमेव लेखनीयः ।
  7. सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
  8. प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।

प्रश्नपत्रस्वरूपम् –

‘क’ खण्ड: : अपठितावबोधनम् (10 अङ्काः)
‘ख’ खण्ड: : रचनात्मककार्यम् (15 अङ्काः)
‘ग’ खण्डः : अनुप्रयुक्तव्याकरणम् (25 अङ्काः)
‘घ’ खण्ड: : पठितावबोधनम् (30 अङ्काः)

खण्ड ‘क’ : अपठितावबोधनम्
(10 अङ्काः)

1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (10)

ये जनाः दृढप्रतिज्ञाः भवन्ति तेषां कृते तेषां व्रतमेव सर्वप्रमुखं भवति । संसारे ईदृशाः जनाः अभवन् ये जीवनस्य अन्तिमे क्षणेऽपि सत्स्य आश्रयं नात्यजन्। स्वात्मनः विपर्यये किञ्चिद् कर्म अपि नाकुर्वन् । अनेकासु विपत्तिषु अपि नृपः हरिश्चन्द्रः सत्यस्याश्रयं नात्यजत्। महाराणा प्रतापः आजीवनं वने वनेऽभ्रमत् । स्वभार्यां बालौ च बुभुक्षया निष्प्राणान्निव पश्यन्नपि सः तेषां वार्तां न अमन्यत । महाराणा प्रतापस्य पत्नी पुत्रौ च तस्मैपराधीनं जीवनं जीवितुम् अकथयन् । आधुनिके काले महर्षि दयानन्दोऽपि सत्यस्य पालने वेद. प्रचारे च स्वजीवनस्य बलिदानम् अकरोत् परं सत्यस्य मार्गं नात्यजत् । एवमेव पुण्यभूमिभारते अनेके ईदृशा’ महापुरुषाः अजायन्त, ये स्वजन्मना इमां भूमिं पवित्राम् अकुर्वन् । अद्यापि तेषां चरणचिह्नानि मानवान् सत्याचरणं प्रति प्रेरयन्ति।

प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम् ) (1 × 2 = 2)

(i) महर्षिः : दयानन्दः किं बलिदानम् अकरोत् ?
उत्तराणि:
स्वजीवनम्

(ii) कः नृपः सत्यस्य आश्रयं नात्यजत् ?
उत्तराणि:
हरिश्चन्द्रः

(iii) कः आजीवनं वने – वनेऽभ्रमत् ?
उत्तराणि:
महाराणा प्रतापः/प्रतापः

CBSE Sample Papers for Class 10 Hindi A Set 10 with Solutions

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) (2 × 2 = 4)

(i) दृढप्रतिज्ञ जनानां कृते किं सर्वप्रमुखं भवति ?
उत्तराणि:
दृढ़प्रतिज्ञ जनानां कृते तेषां व्रतमेव सर्वप्रमुखं भवति ।

(ii) अद्यापि किं मानवान् सत्याचरणं प्रति प्रेरयन्ति ?
उत्तराणि:
अद्यापि महापुरुषाणां चरणचिन्हानि मानवान् सत्याचरणं प्रति प्रेरयन्ति ।

(iii) के महाराणा प्रतापं पराधीनं जीवनं जीवितुम् अकथयन् ?
उत्तराणि:
महाराणा-प्रतापस्य पत्नी पुत्रौ च प्रतापं पराधीनं जीवनं जीवितुम् अकथयन्।

इ. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत । (1 × 1 = 1)
(द्वित्रिशब्दात्मक- वाक्यम् – चिन्तनात्मकप्रश्नः )
उत्तराणि:
उपयुक्तं शीर्षकं – महापुरुषाः / दृढ़प्रतिज्ञाः ।

ई. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत – (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) ‘अकरोत्’ इत्यस्याः क्रियायाः कर्तृपदं किम् ?
(क) महर्षि दयानन्दः
(ख) महाराणा
(ग) हरिश्चन्द्रः
(घ) विवेकानन्दः
उत्तराणि:
(क) महर्षि दयानन्दः

(ii) ‘नृपः हरिश्चन्द्रः’ अनयोः पदयोः विशेषणं किम् ?
(क) हरिश्चन्द्रः
(ख) नृपः
(ग) नृप: हरिश्चन्द्रः
(घ) नृपः हरिः
उत्तराणि:
(ख) नृपः

(iii) ‘पत्नीम्’ इत्यस्त पदस्य कः पर्यायः अत्र आगत: ?
(क) नृपः
(ख) भार्याम्
(ग) वार्ताम्
(घ) स्त्रियः
उत्तराणि:
(ख) भार्याम्

(iv) अनुच्छेदे ‘मिथ्यायाः ‘ पदस्य कः विपर्ययः आगतः ?
(क) सत्यस्य
(ख) मार्गम्
(ग) असत्यस्य
(घ) पथम्
उत्तराणि:
(क) सत्यस्य ।

‘रखण्ड ‘ख’ : रचनात्मकं कार्यम्
(15 अङ्काः)

2. सखीं प्रति लिखितम् अधः पत्रं मञ्जूषाप्रदत्तशब्दैः पूरयित्वा पुनः लिखत। (1/2 × 10 = 5)

शिमलानगरात्
दिनांङ्क: ……….
प्रिये शकुन्तले।

सप्रेम (i) ………… ।
अद्यैव तव पत्रं प्राप्तम्। तव अर्धवार्षिकीपरीक्षा (ii) ……….. । त्वं च परीक्षापरिणामं (iii) ……….. । अत्रान्तरे, त्वं (iv) …………. आगच्छ। अत्र शैत्यं प्रवृद्धम् । (v) ……….. प्रारम्भे हिमपात: (vi) ………. । यदा हिमपातो भवति, तदा वृक्षाः वनस्पतयः, राजमार्गाः श्वेतवर्णवस्त्रैः आच्छादिता: इव (vii) ………….. शोभन्ते। देशस्य विभिन्नभागेभ्यः (viii) ………… एतद् द्रष्टुम् अत्र आगच्छन्ति । मम गृहे सर्वे (ix) …………. वीक्ष्य प्रसन्नाः भविष्यन्ति । आशासे त्वं नूनम् आगमिष्यसि। गृहे सर्वेभ्यः मम प्रणामाज्ञ्जलयः (x) ………… ।

तव अभिन्नहृदया
प्रियंवदा

मञ्जूषा
निवेदनीयाः, पर्यटकाः, त्वाम्, नमो-नमः, सम्पन्ना, अतीव, प्रतीक्षसे, सम्भाव्यते, शिमलानगरम्, आगामिमासस्य।

उत्तराणि:
शिमलानगरात्
दिनांङ्क: ……….
प्रिये शकुन्तले।

सप्रेम (i) नमो-नमः ।
अद्यैव तव पत्रं प्राप्तम्। तव अर्धवार्षिकीपरीक्षा (ii) सम्पन्ना । त्वं च परीक्षापरिणामं (iii) प्रतीक्षसे । अत्रान्तरे, त्वं (iv) शिमलानगरम् आगच्छ। अत्र शैत्यं प्रवृद्धम् । (v) आगामिमासस्य प्रारम्भे हिमपात: (vi) सम्भाव्यते । यदा हिमपातो भवति, तदा वृक्षाः वनस्पतयः, राजमार्गाः श्वेतवर्णवस्त्रैः आच्छादिता: इव (vii) अतीव शोभन्ते। देशस्य विभिन्नभागेभ्यः (viii) पर्यटकाः एतद् द्रष्टुम् अत्र आगच्छन्ति । मम गृहे सर्वे (ix) …………. वीक्ष्य प्रसन्नाः भविष्यन्ति । आशासे त्वं नूनम् आगमिष्यसि। गृहे सर्वेभ्यः मम प्रणामाज्ञ्जलयः (x) निवेदनीयाः ।

तव अभिन्नहृदया
प्रियंवदा

3. मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्चवाक्यानि संस्कृतेन लिखत । (1 × 5 = 5)
CBSE Sample Papers for Class 10 Sanskrit Set 10 with Solutions - 1
मञ्जूषा
वने, धावति, सिंह:, कूर्दन्ति, पुष्पाणि, गजः, वृक्षा:, उष्ट्र:, मृगाः, च, भल्लूकाः, वृक्षेषु, पक्षिणः
अथवा
मञ्जूषा प्रदत्तशब्दानां साहाय्येन निम्नलिखितम् विषयम् अधिकृत्य पञ्चसु संस्कृतवाक्येषु एकम् अनुच्छेदं लिखत । (1 × 5 = 5)
“अतिवृष्ट्या हानि:”
मञ्जूषा
नद्यः, जलौघः, वृक्षाः, कूलानि, नष्टानि, सर्वत्र, सस्यानि, जलम्, निमग्नाः, सेनासहाय्येन, रोगाः, जायन्ते, पशवः, जनाः
उत्तराणि:
(1) इदम् एकस्य वनस्य चित्रम् अस्ति ।
(2) वने विविधाः वृक्षाः सन्ति ।
(3) अस्मिन् वने सिंहः गज: उष्ट्र: भल्लूक: मृगाः च दृश्यन्ते ।
(4) वने मृगाः वेगेन धावन्ति ।
(5) वृक्षस्य उपरि वानराः कूर्दन्ति अधः च सिंह: तिष्ठति ।

अथवा

अनुच्छेद लेखनम्
(1) ‘अति सर्वत्र वर्जयेत्’ इति सूक्त्यनुसारं अतिवृष्टिरपि हानिकारकं भवति ।
(2) वर्षर्तौ यदा वृष्टिः उग्रं रूपं धारयति तदा अनेकाः हानयः भवन्ति।
(3) सर्वत्र वापी तडागा नद्यः अपि जलपूर्णाः भवन्ति । तेषां कूलानि नष्टानि जायन्ते।
(4) सर्वत्र सस्यानि धन – धन्यानि च जलनिमग्नानि भवन्ति ।
(5) मार्गा: अवरुद्धा: जायन्ते । सेनासहाय्येन जनानां पशूनाम् जीव जन्तूनाञ्च रक्षा सञ्जायते।

4. अधोलिखितानि वाक्यानि संस्कृत अनूद्य लिखत (केवलं वाक्यपञ्चकम्) (1 × 5 = 5)

(1) छात्र विद्यालय में पढ़ते हैं ।
(2) पुस्तक में कविता नहीं है।
(3) हिमालय भारत का पर्वत है।
(4) मैंने शिक्षक से गणित पढ़ा।
(5) चैत्र से पहले फाल्गुन होता है।
(6) तुम सब कहाँ जा रहे हो ?
(7) मेरा भाई अस्वस्थ है।

1. Students study in a School.
2. Book does not contain poetry.
3. Himalaya is a mountain of India.
4. I read maths from teacher.
5. Falgun occurs before Chaitra.
6. Where are you all going ?
7. My brother is not well.
उत्तराणि:
संस्कृते अनुवादः –
(1) छात्रा : विद्यालये पठन्ति ।
(2) पुस्तके कविता नास्ति ।
(3) हिमालयः भारतस्य शैलः अस्ति ।
(4) अहम् शिक्षकात् गणितम् अपठम् ।
(5) चैत्रात्पूर्व फाल्गुनः भवति ।
(6) यूयम् कुत्र गच्छथ ?
(7) मम भ्राता अस्वस्थः अस्ति ।

खण्ड ‘ग’ : अनुप्रयुक्त-व्याकरणम्
(25 अङ्काः)

5. अधोलिखित वाक्येषु रेखाङ्कितपदेषु सन्धि सन्धिच्छेदं वा कुरुत – (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) मेघं दृष्ट्वा मयूरो नृत्यति
(ii) अष्टाव्रकस्तु द्वादशवर्षीय एव आसीत्।
(iii) हृत + शान्तिः अनिवार्या अस्ति ।
(iv) माच्छिदत
(v) किम् + कुलेन विशालेन विद्याहीनेन जन्तुना ।
उत्तराणि:
सन्धि / सन्धिविच्छेदः
(i) मयूरः नृत्यति
(ii) अष्टावक: + तु
(iii) हृशान्तिः
(iv) मा + छिदत
(v) किङ्कुलेन ।

6. अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत – (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)

(i) हनुमान् प्रतिभवनं गत्वा सीतां द्रष्टुं प्रायतत ।
(क) भवनं पश्चात्
(ख) भवनम् भवनम्
(ग) भवनं प्रति
(घ) भवनं प्रति भवनं प्रति
उत्तराणि:
(ख) भवनं भवनं

(ii) प्रतिहतम् अन्तःकरणं यस्य सः प्रच्छन्नाभाग्यः अचिन्तयत्।
(क) प्रतिहतम् अन्तःकरणं
(ख) प्रतिहतकरणम्
(ग) प्रतिहतान्त:करणः
(घ) प्रतिहतः अन्तः
उत्तराणि:
(ग) प्रतिहतान्तः करणः

(iii) ‘वने पशवः च पक्षिणः च निवसन्ति।’
(क) पशुपक्षी
(ख) पशुपक्षिणः
(ग) पशुवः पक्षिणः
(घ) पशु पक्षिणां
उत्तराणि:
(ख) पशुपक्षिणः

(iv) रोगेण समम् न दुःखम् अस्ति ।
(क) रोगसमः
(ख) रोगसमम्
(ग) सरोग:
(घ) सरोगाम्
उत्तराणि:
(ख) रोगसमम्

(v) इदं स्थानं निर्भक्षिकम् अस्ति ।
(क) भक्षिकं रहितं
(ख) भक्षिकया रहितं
(ग) भक्षिकाणां अभावः
(घ) भक्षिकस्य अभावः
उत्तराणि:
(ग) भक्षिकाणां अभावः ।

7. अधोलिखितवाक्येषु रेखाङ्कितपदेषु प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य चित्वा लिखत – (केवलं प्रश्नचतुष्टयं) (1 × 4 = 4)

(i) भवान् जानाति द्रौणे: चपलाम् प्रकृतिम् ।
(क) चपल + टाप्
(ख) चपल + ला
(ग) चपल + आम्
(घ) चपल + म्
उत्तराणि:
(क) चपल + टाप्

(ii) धैर्यवान् जनः लोके पराभवं न प्राप्नोति।
(क) धैर्य + मतुप्
(ख) धैर्य + क्तवतु
(ग) धैर्य + तल्
(घ) धैर्य + त्व
उत्तराणि:
(क) धैर्य + मतुप्

(iii) यथासमयं सर्वेषां महत्त्वं विद्यते ।
(क) महत् + त्व
(ख) महान् + त्वम्
(ग) महत् + तु
(घ) महत् + तल्
उत्तराणि:
(क) महत् + त्व

(iv) दीयमानम् धनं निधान + तल् याति ।
(क) निधानम्
(ख) निधानतां
(ग) निधान:
(घ) निधानानि
उत्तराणि:
(ख) निधानतां

(v) कर्मशील : योगी कथ्यते ।
(क) योगि + इति
(ख) योग + मतुप्
(ग) योग + ङीप्
(घ) योग + ई
उत्तराणि:
(ग) योग + ङीप्

8. अधोलिखितं संवादं मञ्जूषायां प्रदत्तैः विकल्पेभ्यः वाच्यपरिवर्तनं कृत्वा पूरयित्वा च पुनः लिखत ।- (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) रमेश – किम् अशोक : पाठं पठति ?
सुधा – आम्, अशोकेन (i) ………… पठ्यते ।
(क) पाठः
(ख) पाठेन
(ग) पाठम्
(घ) पाठाः
उत्तराणि:
(क) पाठः

(ii) सुधारकर : – किं दिनेशः अध्यापकं नमस्करोति ?
अशोकः – आम्, (ii) ……….. अध्यापकः नमस्क्रियते ।
(क) दिनेश:
(ख) दिनेशेन
(ग) दिनेशं
(घ) दिनेशाय
उत्तराणि:
(ख) दिनेशेन:

(iii) शिक्षक : – किं तव माता आपणात् फलानि आनयति ?
छात्र: – आम्, मम मात्रा आपणात् फलानि (iii) ………… ।
(ख) आनीयते
(क) आनीयन्ते
(ग) आनीयन्ताः
(घ) आनीयामि
उत्तराणि:
(क) आनीयन्ते ।

(iv) छात्र: – अहम् तु दूरदर्शने समाचारान् (iv) …………. ।
(क) शृणोति
(ख) शृणु
(ग) शृणोमि
(घ) शृणाव:
उत्तराणि:
(ग) शृणोमि।

9. अधोलिखिते कार्यक्रमे अङ्कानां स्थाने समयं संस्कृतपदेषु लिखत । (केवलं प्रश्नत्रयम्) (1 × 4 = 4)

दूरदर्शनस्य समाचारणां समयसारिणी-
(i) हिन्दी समाचाराः प्रात: (8:30) ………………. वादने प्रसार्यन्ते ।
(ii) संस्कृत समाचारा: प्रात: (10:15) ………….. वादने प्रसार्यन्ते ।
(iii) आंग्लसमाचाराः मध्याह्ने (2:00) …………….. वादने प्रसारिता: भवन्ति ।
(iv) उर्दूसमाचाराः मध्याह्ने (2:45) ………………. वादने प्रसार्यन्ते ।
(v) बांग्ला समाचाराः सायं (4:45 ) …………. वादने प्रसार्यन्ते ।
उत्तराणि:
(i) हिन्दी समाचाराः प्रात: (8:30) सार्ध अष्ट वादने प्रसार्यन्ते ।
(ii) संस्कृत समाचारा: प्रात: (10:15) सपाद-दश वादने प्रसार्यन्ते ।
(iii) आंग्लसमाचाराः मध्याह्ने (2:00) द्वि वादने प्रसारिता: भवन्ति ।
(iv) उर्दूसमाचाराः मध्याह्ने (2:45) पादोन-त्रि वादने प्रसार्यन्ते ।
(v) बांग्ला समाचाराः सायं (4:45 ) पादोन पञ्च वादने प्रसार्यन्ते ।

10. अधोलिखितवाक्येषु रिक्तस्थानानि मञ्जूषाप्रदत्तैः उचितैः अव्ययपदैः पूरयित्वा लिखत – (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) अहं ……………. विद्यालयं गच्छामि ।
(ii) …………. किं भविष्यति ?
(iii) …………. मा वद ।
(iv) स: …………… पठति ?

मञ्जूषा
सम्प्रति, अधुना, वृथा, कदा
उत्तराणि:
(i) अहं अधुना विद्यालयं गच्छामि ।
(ii) सम्प्रति किं भविष्यति ?
(iii) वृथा मा वद ।
(iv) स: कदा पठति ?

11. अधोलिखितवाक्येषु रेखांकितपदम् अशुद्धम् अस्ति । शुद्धं पदं विकल्पेभ्यः चित्वा लिखत- (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) श्यामः तव मित्रः अस्ति ।
(क) मित्रान्
(ख) मित्रेण
(ग) मित्रम्
(घ) मित्राणि
उत्तराणि:
(ग) मित्रम्

(ii) अहं गीतां पठिष्यामः
(क) पठिष्यामि
(ख) पठिष्यति
(ग) पठिष्यावः
(घ) पठिष्यथः
उत्तराणि:
(क) पठिष्यामि

(iii) ते अत्र भोजनम् अकुर्वः
(क) अकरोत्
(ख) अकरो:
(ग) अकुर्वन्
(घ) अकरोथ
उत्तराणि:
(ग) अकुर्वन्

(iv) प्रात: काले अहम् उपवने भ्रमणं करोषि
(क) करोति
(ख) कुरु
(ग) करोमि
(घ) करोषि
उत्तराणि:
(ग) करोमि

खण्ड ‘घ’ : पठित-अवबोधनम्
(30 अङ्काः)

12. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (5)

(वनस्य दृश्यम् समीपे एवैका नदी अपि वहति ।) एकः सिंहः सुखेन विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छं धुनोति । क्रुद्धः सिंह: तं प्रहर्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढः । तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति एवमेव वानराः वारं वारं सिंहं तुदन्ति । क्रुद्धः सिंहः इतस्तत: धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति । वानराः हसन्ति वृक्षोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति ।

अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
(क) एक: सिंह: केन विश्राम्यते ?
(ख) कः कूर्दित्वा वृक्षमारूढः?
(ग) के कलरवं कुर्वन्ति ?
उत्तराणि:
(क) सुखेन
(ख) वानरः
(ग) पक्षिणः ।

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
(क) वानराः सिंहः कथम् तुदन्ति ?
(ख) सिंहस्य पुच्छं क: धुनोति ?
(ग) क्रुद्धः सिंहः कं प्रहर्तुमिच्छति ?
उत्तराणि:
(क) एक: वानरः सिंहस्य पुच्छं धुनोति, अपरः वानरः तस्य कर्णमाकृष्य वृक्षोपरि आरोहति एवमेव वानराः सिंहं वारं वारं तुदन्ति ।
(ख) सिंहस्य पुच्छं वानरः धुनोति ।
(ग) क्रुद्ध सिंहः वानरं प्रहर्तुमिच्छति ।

इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) ‘क्रुद्धः सिंहः इतस्ततः धावति ‘ अत्र कः अव्यय पदं प्रयुक्तः ?
(ख) ‘धु-गृहीत्वा आन्दोलयति’ इत्यर्थे अत्र कः पर्यायः प्रयुक्तः ?
(ग) ‘वनस्य दृश्यम् समीपे एवैका नदी अपि वहति’ इति वाक्ये किं क्रियापदं प्रयुक्तं ?
उत्तराणि:
(क) इतस्तत:
(ख) धुनोति
(ग) वहति ।

13. अधोलिखितं पद्याशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (5)

कञ्जलमलिनं धूमं मुञ्चति शतशकटीयानम्।
वाष्पयानमाला संधावति वितरन्ती ध्वानम् ॥
यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम् ॥

प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1/2 × 2 = 1)
(क) शतशकटीयानम् कीदृशम् धूमं मुञ्चति ?
(ख) का ध्वानम् वितरन्ती संधावति ?
(ग) कञ्जलमलिनं किम् भवति ?
उत्तराणि:
(क) कज्जलमलिनं
(ख) वाष्पयानमाला
(ग) धूमं

आ. पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) ध्वनिम् ददति का संधावति ?
(ख) केषाम् पङ्क्तयः अनन्ता: ?
(ग) यानानां षङ्क्तयोः किम् कठिनं ?
उत्तराणि:
(क) ध्वनिम् ददति वाष्पयानमाला संधावति ।
(ख) यानानां षङ्क्तयोः संसरणम् कठिनम् ।
(ग) यानानां पङ्क्तयो: अनन्ताः ।

इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)

(क) ‘संधावति’ पदे कः उपसर्ग: प्रयुक्तः ?
(ख) ‘वितरन्ती’ पदे कः प्रत्ययः प्रयुक्तः ।
(ग) ‘सरलं’ इत्यस्य पदस्य अत्र किम् विलोम पदं प्रयुक्तम् ।
उत्तराणि:
(क) सम्
(ख) शतृ
(ग) कठिनं ।

14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (5)
रामः – अहो! उदात्तरम्यः समुदाचारः ।
किं नामधेयो भवतोर्गुरुः ?
लवः – ननु भगवान् वाल्मीकिः ।
रामः – केन सम्बन्धेन ?
लवः – उपनयनोपदेशेन
रामः – अहमत्रभवतो: जनकं नामतो वेदितुमिच्छामि ।
लवः – न हि जानाम्यस्य नामधेयम् । कश्चिदस्मिन् तपोवने तस्य नाम व्यवहरति ।
रामः – अहो माहात्म्यम्।
कुश: – जानाम्यहं तस्य नामधेयम् ।
रामः – कथ्यताम्।
कुश: – निरनुक्रोशो नाम…
रामः – वयस्य, अपूर्वं खलु नामधेयम् ।
विदूषकः – ( विचिन्त्य) एवं तावत् पृच्छामि । निरनुक्रोश इति क एवं भणति ?

प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम् ) (1⁄2 × 2 = 1)

(क) कीदृशः समुदाचारः ?
(ख) भवतः गुरुः किं नामधेयः अस्ति ?
(ग) उपनयनस्य केन सम्बन्धेन भगवान् वाल्मीकिः अस्ति ?
उत्तराणि:
(क) उदात्तरम्य:
(ख) वाल्मीकिः
(ग) उपनयनोपदेशेन

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)

(क) ‘निरनुक्रोशो नाम’ इति प्रत्युत्तरे रामः कुशं किम् अकथयत् ?
(ख) अहमत्रभवतो: जनकं नामतो वेदितुमिच्छामि । इदम् वाक्यं कः अकथयत् ?
(ग) विदूषक : विचिन्त्य किम् कथयति ।
उत्तराणि:
(क) ‘निरनुक्रोशो नाम’ इति प्रत्युत्तरे रामः कुशं अकथयत् – वयस्य, अपूर्वं खलु नामधेयम्।
(ख) अहमत्र भवतो: जनकं नामतो वेदितुमिच्छामि’ इदम् वाक्यं रामः अकथयत् ।
(ग) बिंदूषक : विचिन्त्य कथयति – एवं तावत् पृच्छामि निरनुक्रोश: इति कः एवं भणति ।

इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवल प्रश्नद्वयम् ) (1 × 2 = 2)
(क) ‘जानाम्यस्य’ पदे सन्धिविच्छेदं कुरु –
(ख) ‘निर्दयः’ इत्यर्थे अत्र कः पर्यायः पदं प्रयुक्तः ?
(ग) ‘अस्मिन् तपोवने तस्य नाम कश्चिद् न व्यवहरति’ इति वाक्ये कः विशेष्य पदं प्रयुक्तः ?
उत्तराणि:
(क) जानामि + अस्य
(ख) निरनुक्रोशो
(ग) तपोवने।

15. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत – (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)

(क) नराणां प्रथमो शत्रुः क्रोधः अस्ति ।
(ख) मृगाः मृगैः सह अनुव्रजन्ति ।
(ग) महताम् संपत्रौ विपत्रौ च एकरूपता भवति ।
(घ) फलच्छाया समन्वितः महावृक्षः सेवितव्यः ।
(ङ) दुष्कराण्यपि कर्माणि मति वैभवशालिनः ।
उत्तराणि:
(क) केषाम् प्रथमो शत्रुः क्रोधः अस्ति ?
(ख) मृगा: कै: सह अनुव्रजन्ति ?
(ग) केषाम् संपत्रौ विपत्रौ च एकरूपता भवति ?
(घ) फलच्छाया समन्वितः कः सेवितव्यः ?
(ङ) दुष्कराण्यपि कानि मतिवैभव शालिनः ?

16. अधोलिखितस्य श्लोकस्य अन्वय मञ्जूषातः पदानि चित्वा रिक्तस्थानानां पूर्ति कुरुत – (1 × 4 = 4)
शरीरायासजननं कर्म व्यायामसंज्ञितम् ।
तत्कृत्वा तु सुखं देहं विमृदनीयात् समन्ततः।।

अन्वयः – (i) _____ कर्म व्यायाम (ii) _____ । तत्कृत्वा तु (iii) _____ देहं (iv) _____ विमृदनीयात् ।

मञ्जूषा – शरीरायासजननं, सुखं, समन्ततः, संज्ञितम्
उत्तराणि:
(i) शरीरायासजननं कर्म व्यायाम (ii) संज्ञितम् । तत्कृत्वा तु (iii) सुखं देहं (iv) समन्ततः विमृदनीयात् ।

अथवा

मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत्- (1 × 4 = 4)
व्यायामस्विनगात्रस्य पद्भ्यामुदवर्तितस्य च ।
व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः ।
वयोरूपगुणैर्हीनमपि कुर्यात्सुदर्शनम् ।।

भावार्थ:- यथा (i) _____ समीपे उरगाः न गच्छन्ति । एवमेव (ii) _____ जनस्य समीपं (iii) _____ । व्यायामः (iv) _____ अपि जनम् सुन्दरम् करोति ।
मञ्जूषा – वयोरूपगुणहीनं, व्यायामिनः, व्याधयः, वैनतेयः

उत्तराणि:
यथा वैनतेय: समीपे उरगाः न गच्छन्ति एवमेव व्यायामिनः जनस्य समीपं व्याधयः । व्यायामः वयोरूपगुणहीनं अपि जनम् सुन्दरम् करोति ।

17. अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत- (1/2 × 8 = 4)

(क) एवं प्रकारेण बुद्धिमती व्याघ्रजाद् भयात् पुनरपि मुक्ताऽभवत्।
(ख) सः व्याघ्र: तथाकृत्वा काननं ययौ ।
(ग) यदि एवं तर्हि मां निजगले बदध्वा चल सत्वरम्।
(घ) अतएव उच्यते – बुद्धिर्बलवती तन्वि सर्वकार्येषु सर्वदा ।
(ङ) शृगालेन सहितं पुनरायान्तं व्याघ्रं दूरात् दृष्ट्वा बुद्धिमती चिन्तितवती ।
(च) परं प्रत्युत्पन्नमतिः सा जम्बुकमाक्षिपन्त्यङ्गुल्या तर्जयन्त्युवाच।
(छ) जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम् ?
(ज़) व्याघ्रोऽपि सहसा नष्टः गलबद्ध शृगालकः ।
उत्तराणि:
(क) यदि एवं तर्हि मां निजगले बद्ध्वा चल सत्वरम्।
(ख) स: व्याघ्रः तथाकृत्वा काननं ययौ ।
(ग) शृगालेन सहितं पुनरायान्तं व्याघ्रं दूरात् दृष्ट्वा बुद्धिमती चिन्तितवती ।
(घ) जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम्।
(ङ) परं प्रत्युत्पन्नमति: सा जम्बुकमाक्षिपन्त्यङ्गुल्या तर्जयन्त्युवाच।
(च) व्याघ्रोऽपि सहसा नष्टः गलबद्ध शृगालकः ।
(छ) एवं प्रकारेण बुद्धिमती व्याघ्रजाद् भयात् पुनरपि भुक्ताऽभवत् ।
(ज़) अतएव उच्यते – बुद्धिर्बलवती तन्वि सर्वकार्येषु सर्वदा ।

18. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूल उचितार्थं चित्वा लिखत – (केवल प्रश्नत्रयम्) (1 × 3 = 3)

(i) सरोवरस्य शोभा परितः तीरवासिना बक सहस्रेण न भवति ।
(क) तटबासिना
(ख) तटनिवासिना
(ग) तटस्थापी
(घ) तटन्तवासी
उत्तराणि:
(क) तटवासिना

(ii) क्रुद्धः कृषीवलः वृषभं उत्थापयितुं बहुकरम् यत्नमकरोत्।
(क) उपरि
(ख) उपरिआगन्तुम्
(ग) उपरिनेतुम्
(घ) उपरितुम्
उत्तराणि:
(ग) उपरिनेतुम्

(iii) कृषकः कर्षणाविमुखः सन् वृषभौ नीत्वा गृहमागत् ।
(क) कर्षण कर्म विमुख
(ख) कर्षणकर्मेण विमुखेन
(ग) कर्षंणाकर्मणाविमुखः
(घ) कर्षण कर्म विमुखान्
उत्तराणि:
(ग) कर्षणकर्मणाविमुखः

(iv) सर्वत्र जलोपप्लवः सञ्जातः ।
(क) जलपूर्णः
(ख) जलस्य दिपत्तिः
(ग) जलाशयं
(घ) जलौधः
उत्तराणि:
(ख) जलस्य विपत्तिः ।